________________
द्वितीयकाण्डम्
निर्जले मरुधन्वानौ खिलमप्रहतं त्रिषु ॥७॥ निवृज्जनपदो देश विषयौ तूपवर्तनम् । शाद्वैल: स्यादहरिते सर्प पङ्किलः स्थळे ||८|| संवेतसे तु वेतस्वान् कुमुद्वान् कुमुदेर्युते ।
इवांस्तु नड्वलः प्रोक्तः समौ चिकण पिच्छिलो ॥९॥ स्थलं नद्यम्बु वृष्टयम्बु जातसस्य सुरक्षितम् । नदीमातृकमेकं तद् द्वितीयं देवमातृकम् ॥१०॥ सुराशि सति राजेन्वान् देशोऽन्यत्र तु रार्जेवान् । रजोयुक्ते सिकतिलः सैकतः शार्करोऽपि च ॥११॥ २९, सर्वसंहा ३०, अवनि ३१ स्त्री० । [२] मिट्टी के दो नाममृतिका १, मृत् २ स्त्री० । [३] प्रशस्त मिट्टी के दो नाम - मृत्सा १, मृत्स्ना २ स्त्री० । [४] खारी मिट्टी का एक नाम - ऊष १ पुं० । [५] उपजाऊ भूमि का एक नाम - उर्वरा त्रो० । [६] स्थल शब्द के स्रोलिङ्ग में दो भेद हैं कृत्रिमा में 'स्थला' और अकृत्रिमा में 'स्थली' इन भेदों से अन्यत्र नपुंसकलिङ्ग । [७] ऊष युक्त स्थल के दो नाम - ऊषर १ ऊषवत् २ त्रिलिङ्ग ।
૮૨
Jain Education International
लोकवर्गः १
हिन्दी -[१] मारवाड के दो नाम - मरु १, धन्वा [घन्वन् ] २ पुं. | [२] नहीं जोते गये भूमि के दो नाम - खिल १, अप्रहत २ त्रिलिङ्ग । [३] जननिवास स्थल के दो नाम - नीवृत् १, जनपद २ पु० । [४] ग्रामसमुदायरूप स्थानमात्र के तीन नामदेश १, विषय २ पु०, उपवर्तन ३ नपुं. । [4] नूतन हरितघाससे शोभित देश के दो नाम - शाइल [ शाड्वल] १, सादह
For Private & Personal Use Only
www.jainelibrary.org