________________
जलवर्गः ९
प्रथमकाण्डम्
गण्डूपद:- किंचुलको निहास्यात्तु गोधिका । मुक्तास्फोटः पुमान् शुक्तिः स्त्रिजलौका तु रक्तपा । ३९ | क्षुद्र शङ्खनखाः शङ्खः कम्बुर्न तु स्त्रियाम् । भेके मण्डूक शालूर वर्षाभू दर्दुर प्लवाः ॥४०॥ शृङ्गी मग्दुर पुंयोगे भेकी स्त्री कमठी डुलिः । ॥ इति नलवर्गः समाप्तः ||
७४
॥ अथ अव्ययवर्गः प्रारभ्यते ॥ प्रादुराविः प्रकाशले वैस्त्वनागत वासरे । परेद्यवि परश्वः स्यात्प्रपरश्वस्तदुत्तरे ||१| ॥१॥ दुष्ठु प्रोक्तं जुगुप्सायां सुष्ठु प्राशस्त्यवाचकम् | अधुना सम्प्रतीदानीं स्यादेतर्हि च साम्प्रतम् ॥ २ ॥ समया निकषाssसन्ने प्रभाते प्रातरुच्यते । सन्ध्याकाले स्मृतं सायं मुषा" रात्र्यन्तमीरितम् ॥ ३॥
हिन्दी - [१] जलगोधिका के दो नाम - निहाका १ गोधिका २ स्त्री० । [सीप के दो नाम - मुक्तास्फोट १ पु०, शुक्ति २ स्त्री० । [३] जलोका [जोंक] के दो नाम - जलौका १ रक्तपा २ स्त्री. [४] छोटे शंखों के दो नाम - क्षुद्रशङ्ख ९ शंखनख २ पु० । [ ५ ] शंख के दो नाम - शंख ९ कम्बु २ अस्त्री० [ ६ ] मेढ़क के छ नाम-भेक १ मण्डूक २ शालूर ३ वर्षाभू ४ दर्दुर ५ प्लव ६ पु० । [७] मद्गुर के पुंयोग में शृङ्गी १ भेककी भेकी, कमठ की कमठी, डुलि दो नाम स्त्रीलिङ्ग ।
॥ जलवर्ग समाप्त ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org