________________
प्रथमकाण्डम्
६६
जलवर्गः ९
सोमजा नर्मदा रेवा सैव मेकलकन्यका । करतोया सदा नीरा चन्द्रभागा सरस्वती ॥६॥ शरावती वेत्रवती कावेर्याद्याः अनेकशः । ब्रह्मपुत्रो नदः शोणः कुल्यैोऽल्पा कृत्रिमा सरित् ॥७॥ समुद्र उदधिः सिन्धु रब्धिर्जलधिरर्णवः । सरस्वान् सागरः पारा वारी रत्नाकरस्तथा ॥८॥ यादः पतिरुदन्वांश्च सरित्पति रपांपतिः । भेदा लवणक्षीराऽऽज्य सुरे-क्षु दधिवारयः ||९||
शरावती ३, वेत्र
हिन्दी - (१) नर्मदा नदी के चार नाम - सोमजा १, नर्मदा ५, रेवा ३, मेकलकन्यका ४, स्त्रो० (२) करतोया नदी के दो नाम - करतोया १ सदानीरा २ स्त्रो० । (३) नदीविशेषों के पृथक् २ नाम - चन्द्रभागा १, सरस्वती २ वती ४ कावेरी २, स्त्री० । (४) नद के दो नाम- ब्रह्मपुत्र १ शोण (भद्र) (२) खोदकर बनाई गई नदी के तीन नाम कुल्या १, अल्पा २, कृत्रिमा स्त्री० । ( ६ ) समुद्र के चौदह नाम समुद्र १, उदधि १, सिन्धु ३, अब्धि ४, जलधि ५, अर्णव ६, सरस्वत् ७, सागर ८, पारावार ९, रत्नाकर १ १०, यादः पति ११ उदन्वम् १२ सरित्पति १३, समुद्र के अनेक भेद - लवण १, क्षीर २. इक्षु ५, दधि ६, पु. । (८) तरङ्ग के पांच २ पुं., लहरी ३ स्त्री वीचि ४, ऊर्मि ५
अपपति १४, पु. (७)
आज्य ३, सुरा ४, नाम - तरङ्ग १, भङ्ग
Jain Education International
"
For Private & Personal Use Only
पु. स्त्री.
।
www.jainelibrary.org