________________
प्रथमकाण्डम्
जलवर्गः९ ॥अथ जलवर्गः प्रारभ्यते॥ जल स्यात्सलिलं वारि मेघपुष्पं दकं च कम् । पानीयमुदकं नीरं क्षीरं जीवनमम्बु च ॥१॥ कीलालममृतं तोयं पाथोऽर्णोऽम्भश्च शंवरम् । क्लीबमापो बहत्वे स्त्री पयो वाः पुष्करं वनम् ॥२॥ नंदी निर्झरिणी स्रोतस्वती द्वीपवती धुनी । तरङ्गिव्यापगा कूलं कषा शैवलिनी सरित् ॥३॥ सरस्वती स्रवन्ती च तटिनी इदिनी तथा । निम्नगाऽमू:स्त्रियः सर्वा गङ्गा जहूनुसुताऽपिच ॥४॥ भागीरथी त्रिपथगा तथा विष्णुपदीति च । "सूर्यात्मजा तु यमुना कालिन्दी शमनस्वसा ॥५॥
हिन्दी- (१) जल के चोवीस नाम-जल १, सलिल २. वारि ३, मेघपुष्प ४, दक ५, क ६, पानीय ७, उदक, ८, नीर ९. क्षीर १० जीवन ११, अम्बु १२, कोलाल १३, अमृत १४, तोय १५ पाथस् १६, अर्णस् १७, अम्भस् १८, संवर, १९, पयस् २०, वार २१ पुष्कर २२, बन २३, नपुं०, आप २४. बहुवचनान्त स्त्रो० । (२) नदी के पन्द्रह नाम-नदी १. निर्झरिणी २ स्रोतस्वती ३, द्वीपवतो ४, धुनी, ५, तरङ्गिनी ६, भापगा ७. कलङ्कषा ८, शैवलिनी ९, सरित् १०, सरस्वती ११ सवन्ती १२ तटिनी १३ हादिनी १४ निम्नगा १५ स्त्री० । (३) गङ्गा के पांच नाम-गङ्गा • जनुसुता २ भागोरथी ३ त्रिपथगा ४, विष्णुपदी ५ स्त्री ! (४) यमुना के चार नाम-सूर्यात्मजा ३, यमुना २ कालिन्दी ३ शमनस्वसा ४ स्त्री० ।।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org