________________
'प्रथमकाण्डम्
४६
- ॥०० ॥ अथ वाणीवर्गः प्रारभ्यते ॥ ००॥ —
१ वाण्याः सप्त, २ त्रीणि आगमस्य, ३ चत्वारि वचनस्य, ४ त्रीणि क्रियायाः ५ एकं सुबन्ततिङ्गन्तचयस्य, ६ द्व वेदस्य, ७ द्वे त्रय्याः, ८ षड्वेदाङ्गानि ९ द्वे प्रणवस्य
अथ वाणी वर्गः प्रारभ्यते
वाणीवर्गः ६
वाणीगीर्भारती भाषा ब्राह्मी वाकू च सरस्वती । आगमो वाक्यमाप्तानां सूत्रं शास्त्र प्रचक्षते ॥१॥ लपितं भाषितं लोके वचनं वच उच्यते । कृतिः क्रिया प्रयत्नश्च वाक्यं तु सुप्तिङां चयः ॥ २॥ ऋक् स्त्रियां सामयजुषी श्रुतिर्वेदास्त्रयस्त्रयो । शिक्षकल्पो व्याकरणं निरुक्तं छन्द ज्योतिषी ॥३॥ षडङ्गानि तु वेदस्य “ॐकारः प्रणवः स्मृतः ।
८७
नाम - पिशङ्ग १ पिंग २, कपिल ३, कडार ४, कद्र ५, पिशङ्ग ६ पु० । (६) कृष्णलोहित वर्ण के दो नाम - धूम्र १ धूमल २ पु० । (७) नानावर्ण वाले के पांच नाम-कर्बुर १ चित्र २, किमर ३, कल्माष ४, शवल ५ पु० । (८) ये विशेष्य निघ्न हैं। (९) गुण का एक नाम - गुण १ पु . ।
॥ मतिवर्गसमाप्त ॥
हिन्दी - (१) वाणी के सात नाम-वाणी १, गिर् २, भारतो ३, भाषा ४, ब्राह्मी ५, वाचू ६ सरस्वती ७ ये सब स्त्री० । (२) आगम के तीन नाम -आगम १ पु०, सूत्र २, शास्त्र ३ नपुं० । (३) वचन के चार नाम - लपित १ भाषित २ वचन ३ वचस् ४ नपुं० । (४) क्रिया के तीन नाम-कृति १ क्रिया २ स्त्री०, प्रयत्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org