________________
प्रथमकाण्डम्
४७
वाणीवर्गः ६
1
त्रीणि स्वरस्य २ द्वे इतिहासस्य ३ द्वे तर्कस्य, ४ द्वे मीमांसायाः ५ चत्वारि धर्मग्रन्थस्य, ६ पञ्चलक्षणं पुराणम्, ७ चतुर्दशविद्या भवन्ति, ९ अङ्गानि एकादश
त्रयः स्वरा उदात्ताद्या इतिहासः पुरातनम् ||४|| आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा । पुराणं धर्मशास्त्राणि स्मृतयो धर्मसंहिता ॥५॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम् ॥६॥ षडङ्गानि चतुर्वेदा मीमांसाऽऽन्वीक्षिकी तथा । पुराणं धर्मशास्त्रं च विद्या एताश्चतुर्दश ||७| आचाराद्यागमा एकादशाङ्गानि जिनोदिताः ।
३ पु० । (५) सुबन्ततिगन्तों के चय को 'वाक्य' कहते हैं । (६) वेद के दो नाम - श्रुति १ स्त्री०, वेद २ पु० । (७) त्रयो के दो नाम - त्रय १ पु०, त्रयी २ स्त्री० । यह ऋक् यजुष् सामन् रूप है ऋकू स्त्री, यजुष् सामन् नपुं० । (८) वेद के छ अङ्ग है उनके नाम - शिक्षा १ स्त्री०, कल्प २ पु०, व्याकरण ३, निरुक्त, ४ छन्दस् (छन्द) ५' ज्योतिष ६ नपुं० । (९) प्रणव के दो नामऊँकार १ प्रणव ०२ पु० । हिन्दी - - ( १ ) स्वर के तीन भेद - उदात्त १ अनुदात्त २ स्वरित ३ पु० । (२) इतिहास के दो नाम - इतिहास १ पु०, पुरातन २ नपुं० । ( ३ ) तर्कविद्या के दो नाम - आन्वीक्षिकी? तर्क विद्या २ स्त्री० । (४) मीमांसा के दो नाम - मीमांसा १, विचारणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org