________________
प्रथमकाण्डम्
मतिवर्ग:५ १ त्रीणि रक्तवर्णस्य, २ एकं रक्तश्वेतस्य, ३ एकं पीतरतस्य ४ बालसन्ध्याप्रभस्यै कम् ५ कपिलवर्णस्य षट्र, ६ कृष्णलोहिताभ्यां संगतस्य द्वे, ७ नानावर्णवतः पञ्च, ८ विशेष्य नघ्नाः ९ गुणस्यैकम्
रेक्ते लोहित शोणौ तु श्वेतरक्ते च पाटलः ॥१३॥ पिजरः पीतरक्तो यो बालसन्ध्या प्रभोऽरुणः । पिशङ्ग पिङ्ग कपिल कडाराः कद्रु पिङ्गलौ ॥१४॥ कृष्णलोहित वर्णे तु पुमांसौ धुम्र धूमलौ । कर्बुरे चित्रकिर्मीर कल्माष शवला त्रिषु ॥१५॥ गुणि लिङ्गा इमे प्रोक्ता गुणाः पुंसि तु केवलम् ।
॥ इति मतिवर्गः समाप्तः ।। श्वेत ६. गौर ७, अवलक्ष ८, अर्जुन ९, पाण्डर १०, पाण्डु ११ पु० । (६) कपोतवर्ण के दो नाम-कपोताभ १ कापोत २ पु० । (७) धूसरवर्ण के दो नाम-स्वल्पपीत १, धूसर २ पु० । (८) कृष्ण वर्ण के सात नाम-काल १, कृष्ण २ (शिति) असित ३ श्याम ४ नील ५, श्यामल ६ मेचक ७ पु० । (९) पीतवर्ण के दो नाम-हारिद्र १ पीत २ पु० (१०) हरितवर्ण के तीन नाम-पलाश १ हरित २ हरित् ३ पु०।
हिन्दी-(१) रक्त वर्ण के तीन नाम-रक्त १ लोहित २ शोण ३ पु०। (२) श्वेत रक्त का एक नाम-पाटल १ पु० । . (३) पीत रक्त का एक नाम-पिचर १ पु० । (४) बालसन्ध्या सदृशवर्ण का एक नाम-अरुण १ पु० । (५) कपिल वर्ण के छ:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org