________________
प्रर्थमकाण्डम्
व्योमवर्गः३
चान्द्रीस्याच्चन्द्रिका चन्द्र कला ज्योत्स्ना च कौमुदी ॥१२॥ प्रसन्नता प्रसादः स्यात् लाञ्छनं लक्ष्मलक्षणम् । चिह्नमङ्कः कलङ्कश्च चत्वार्याहु नपुंसके ॥१४॥ धुतिः कान्तिश्छवि शोभा सुषमा तु महाधुतिः। अगस्त्यो घटयोनिश्च. मैत्रावरुण कुम्भजौ ॥१४॥ उडु नक्षत्रमृक्षं में तारा स्त्री तारका न ना। मृगशीर्ष मृगशिर आह गोपालितः स्त्रियाम् ॥१५॥
१ बुइस्पतेः पञ्च, २ शुक्रस्य षट्, ३ मङ्गलस्य चत्वारि, ४ त्रीणि बुधस्य, ५ त्रीणि शनैः, राहोः पञ्च, ७ सूर्यत्रिशनाम'जीवोगुरुः सुराचार्यों वाचस्पति बृहस्पती । "भार्गवो भृगुजः काव्यः शुक्रो दैत्यगुरुः कविः ॥१६॥ मैङ्गलोऽङ्गारको भौमः कुजो भूमिसुतस्तथा ।
रौहिणेयो बुधः सौम्यः शनिः शौरिः शनैश्वरः ॥१७॥ (१) चन्द्र को चांदनी के पांच नाम-चान्द्री १, चन्द्रिका २ चन्द्रकला ३,ज्योत्स्ना ४, कौमुदी ५ स्त्री० । (२) प्रसन्नता के दो नाम-प्रसन्नता१ स्त्री०, प्रसाद २ पु० । (३) चिह्न के छ नामलाञ्छन १, लक्ष्म २, लक्षण ३, चिह्न ४ नपुं०, अङ्क ५, कलङ्क ६ पु० (४) शोभा के चार नाम-द्युति१ कान्ति२ छवि ३, शोभा ४ स्त्रीलिङ्ग । (५) अगस्त्यऋषि के चार नाम-अगस्त्य १, घटयोनि २, मैत्रावरुण ३] कुम्भज ४ पुलिङ्ग । (६) नक्षत्र के छ नाम-उडु १, नक्षत्र २, ऋक्ष ३, भ ४ नपुंसक, तारा ५, स्त्री. तारका ६ स्त्री० नपुंसक । (७) मृगाशिरा के दो नाम- मृगशीर्ष१ नपुं०, (मृगशिरस् ) मृगशिरा २ स्त्रो० नपुंसक ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org