________________
૨૬
प्रथमकाण्डम्
व्योमवर्ग शशी शशधरः शीतरश्मिः कुमुदबान्धवः । नक्षत्रेशो मृगाको ग्लौ रोषधीशः कलानिधिः ॥१०॥
क्षपाकर निशानाथौ विंशतिः केवलं पुमान् । सूर्यचन्द्रमण्डलस्य द्वे, चन्द्रकिरणानां षोडशांशस्यैकम् खण्डस्य चत्वारिमण्डेलं त्रिषु बिम्बोऽस्त्री षोडशांऽशः कला स्त्रियाम् ॥११॥
खण्डोऽस्त्री शकलेभित्तं पुस्यर्थोऽध समांशके ।
१ चन्द्रचन्द्रिकायाः पञ्च, २ प्रसन्नताया द्वे ३ चिह्नस्य षद १ शोभायाश्चत्वारि ५ अगस्त्यस्य चत्वारि ६ नक्षत्रस्य षद्, ७ मृगशिरसो द्वे
हिन्दी-(१) अन्तर्घान के दश नाम-अन्तर्घि१ पु०, अन्तर्धा २. व्यवधा ३ स्त्रीलिङ्ग निलयन ४, पिधान ५, अपिधान ६, तिरोधान ७, अपवारण ८, निकोचन ०, आच्छादन १० नपु० । (२) चन्द्रमा के वीस नाम-चन्द्र १, इन्दु २, निशापति ३, सोम ४, सुधांशु ५, शुभ्रांशु ६, हिमांशु , चन्द्रमा (चन्द्रमस्) ८, विधु ९, शशी(शशिन्) १०, शशधर ११, शीतरश्मि १२, कुमुदबान्धव १३, नक्षत्रेश १४, मृगाङ्क १५, ग्लो १६, ओषधीश १७, कलानिधि १८, क्षपाकर १९, निशानाथ २० पुंलिङ्ग ।
हिन्दी-(१) सूर्यचन्द्रमण्डल के दो नाम-मण्डल १ त्रिलिङ्ग, बिम्ब २ अस्त्री० । (२) चन्द्रमण्डल के सोलहवें भाग का नामकला १ स्त्रीलिङ्ग । (३) खण्डमात्र के चार नाम-खण्ड १, शकल २, भित्त ३ अस्त्रो०, अर्घ ४ पु०, सम अंश में अर्घ नपुंसक । :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org