________________
प्रथमकाण्डम्
२८
व्योमवर्गः ५
स्वर्भानुः सैंहिकेयोऽपि तमो राहु विधुन्तुदः । सूर्य: स्यादर्यमासुर आदित्यो भास्करो रविः ॥ १८ ॥ अर्को विभाकरी भास्वान् प्रभाकर दिवाकरौ । मार्तण्डो मिहिरो लोक चक्षुर्ग्रहपतिस्तथा ॥ १९॥ उष्णरश्मिश्च चण्डांशुः सप्ताश्वः पूषणोऽपि च । तरणिस्तपनः पूषा तमोहन्ता हर्पतिः ॥ २० ॥ विवस्त्रानंशुमान्भानु मित्रो धुमणि रुष्णगुः ।
हिन्दी - (१) बृहस्पति के पांच नाम - जीव १ गुरुर सुराचार्य ३, वाचस्पति ४, बृहस्पति ५ पु० । (२) शुक्र के छ नाम - भार्गव १, भृगुज २, काव्य ३, शुक्र ४, दैव्यगुरु ५, कवि ६ पु० । (३) मङ्गल के पांच नाम - मङ्गल १, अङ्गारक २, भौम ३, कुज ४, भूमिसुत ५, पु० (४) बुध के तीन नाम - रौहिणेय १, बुध २, सौम्य ३ पु० । (५) शनि के तीन नाम - शनि १, सौरि २, शनैश्वर ३, पु० । (६) राहु के पांच नाम - स्वर्भानु १, सैंहिकेय २, तम (तमस् ) ३, राहु ४, विधुन्तुद् ५ पु० । (७) सूर्य के तीस नाम - सूर्य १ अर्थमा (अर्यमन्) २, सूर ३, आदित्य ४, भास्कर ५, रवि ६ अर्क ७ विभाकर ८ भास्वान् (भास्वन्) ९ प्रभाकर १० दिवाकर ११, मार्तण्ड १२ मिहिर १३ लोकचक्षु (लोकचक्षुष) १४ प्रहपति १५ उष्णरश्मि १६ चण्डांशु १७ सप्ताश्व १८ पूषण १९ तरणि २० तपन २१ पूत्रा (पूषन् ) २२ तमोहन्ता (तमोहन्तृ) २३ अहर्पति २४ विवस्वान् २५ अंशुमान् २६ भानु २७ मित्र २८ घुमणि २९ उष्णगु ३० पुंलिङ्ग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org