________________
प्रथमकाण्डम्
सुरवर्ग:२ देवगायकानां 'हाहा हू हू' इत्यादीनि नामानिगन्धर्वा ये च हाहाद्याः सर्वे ते देवगायकाः ।
विश्वकर्मणश्चत्वारि नामानिविश्वकर्माऽथवात्वष्टा विश्वकृद देववर्धकः ॥६५॥
विमानस्य द्वे नारदस्य द्वे नाम्नी'विमानोऽस्त्री नभोयानं नारदः कलहप्रियः ।
किन्नरस्य चत्वारि नामानिकिन्नरोयस्तुरङ्गाऽऽस्यो मयुः किंपुरुषश्च सः
कुबेरस्यैकादश नामानिकुबेरो यक्षराजः स्याद् धनदश्च धनेश्वरः । गुह्यकेश्वर पौलस्त्यौ राजराड् विश्रवः सुतः ॥६७॥
किं पुरुषेश्वर ईशान सखश्च नरवाहनः । बहुबचन में ही होता है पतञ्जलि इसको प्रायोवाद मानते हैं।
हिन्दी-देवगायक गन्धर्वो के नाम-हाहा हू हू आदि पु०।
हिन्दो-विश्वकर्मा के चार नाम-विश्वकर्मा (विश्वकर्मन्) १, त्वष्टा (त्वष्ट) २, विश्वकृत् ३, देववर्धकि ४ पु० ।
हिन्दी-(१)विमान के दो नाम-विमान १ अस्त्री०, नभोयान २, नपुं० (२)नारद के दो नाम-नारद १, कलहप्रिय २ पुलिङ्ग।
हिन्दी-किन्नर के चार नाम-किन्नर १, तुरङ्गास्य २, मयु ३, किंपुरुष ४ पुलिङ्ग । ___ हिन्दी-कुबेर के ग्यारह नाम-कुबेर १, यक्षराज २, धनद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org