________________
प्रथमकाण्डम्
सुरवर्ग:२ अतीशयस्य चतुर्दश नामानिभरोऽतिशय एतौ द्वौ पुंस्युद्गादं च निर्भरम् ।। अतिमात्रं नितान्तं च गाढवाढदृढानि च ॥६॥ अत्यर्थमतिवेलं च भृशं तीव्रमुदाहृतम् । एकान्तमपि शीघ्रादि सत्वेनैव नपुंसकम् ॥६२।।
वात्यायाः पञ्च नामानिवात्या स्त्री वातुलो बात ग्रन्थिस्तृणविघूर्णकः । वातुलो हूस्वमध्योऽपि क्षीरस्वामिमतं यथा ॥६३॥
स्वर्गवेश्याया द्वे नामानिउर्वश्याधादिवो वेश्या बहुत्वेऽप्सरसः स्त्रियाम् ।
बहुत्वेऽप्सरसो वादः प्राय आह पतञ्जलिः ॥६४॥ .६, नित्य ७, अनवरत ८ अजस्र ९ नित्यनपुंसक ।
हिन्दी-अतिशय के चौदह नाम-भर १, अतिशय २ पु०, उद्गाड़ ३, निर्भर ४, अतिमात्र ५, नितान्त ६, गाढ ७, बाढ ८, दृढ ९, अत्यर्थ १०,अतिवेल ११, भृश १२, तीव्र १३, एकान्त १४ शीघ्रादि असत्व में नपुसक हैं, सत्त्व में तत्तल्लिङ्ग है।
हिन्दी-क्टोरिया वायु (ववण्डर) के पांच नाम-वात्या १, स्त्री० वातुल २, वातुल ३ (वातल) वातग्रन्थि ४, तृविघूर्णक ५, पुलिङ्ग ।
हिन्दी-उर्वशी आदि स्वर्ग की वेश्याएँ हैं, इनके साधारण दों नाम-स्वर्वेश्या १, अप्सरस् २ स्त्रो० अप्सरस् शब्द का प्रयोग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org