________________
प्रथमकाण्डम्
२३
सुरवर्ग: कुबेरस्य स्थान पुरी सुत विमानोधानानामेकैकम्कैलासः स्थानमलकापूः सुतो नलकूबरः ॥६८॥ विमानं पुष्पकं चैत्र रथमुधानमुत्तमम् ।
निधि द्वे नाम्नी, तत्प्रभेदा नव निधिस्तु शेवधिः पुंसि प्रभेदा नव कीर्तिताः॥६९॥ तथाहि मकरः खर्वः शंखः पद्मश्च कच्छपः । महापद्मो मुकुन्दश्च कुन्दो नोलः क्रमादमी ॥७॥
इति सुरवर्गः समाप्तः ॥अथ व्योमवर्गः प्रारभ्यते ॥
-- आकाशस्योन विंशति मानिअथ व्योम वियद विष्णु पदं खं पुष्करं नमः । अन्तरीक्षाऽम्बराऽनन्त गगनानि नपुंसके ॥१॥
अस्त्री विहाय आकाशोऽन्तरिक्ष सुरवर्मनी । ३, धनेश्वर ४, गुह्यकेश्वर ५, पौलस्त्य ६, राजराद (राजराज्) ७ विश्रवसुत ८, किंपुरुषेश्वर ९, ईशानसखा १०, नरवाहन ११ पु.
हिन्दी-कुबेर का स्थान-कैलास पु०, पुरी-अलका स्त्री०, पुत्र- नलकूबर पु०, विमान पुष्पक पुनपुं०, उद्यान-चैत्ररथ नपुंसकलिङ्ग । - हिन्दी-निधि के दो नाम-निधि १ शेवधि २ पु० इनके नौ मेदो का नाम-मकर १, खर्व २, शंख ३, पद्म ४, कच्छप ५, महापद्म ६, मुकुन्द ७, कुन्द ८, नील ९ पुलिङ्ग ।
॥इति सुरवर्ग समाप्त ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org