________________
तृतीय काण्डम्
३३०
नानार्थवर्गः ३
बः स्यान्नकुले विष्णौ विपुले पिङ्गले त्रिषु ॥ १९३॥ प्रातीहारी प्रतीहारो द्वाःस्थे द्वार्यथ मैत्सरः । त्रिषु तद्वत्कृपणयोः शुभद्वेषे परस्य च ॥ १९४ ॥ परीवारैः खङ्गकोशे जङ्गमे च परीच्छदे | क्षुद्रा व्यङ्गा नटीकण्ठ कारिका सरघासु च ॥ १९५ ॥ क्षुद्रोऽधमेऽल्पेरेsपि कलत्रं श्रोणि भार्ययोः । आडम्बरः समारम्भे गजगर्जित तूर्ययोः ॥ १९६॥ द्यूतकारे पणे पुंसि द्यते क्लीवं दुरोदरम् । मुक्ता शुद्धौ पुमाँस्तारः शारो वायौ च कर्बुरे ॥१९७॥ अभिहारस्तु चौर्याsभियोग संहननेष्वपि ।
(१) 'बभ्रु' नकुल बिष्णु विपुल में पु० पिङ्गल में त्रि० (विश्वकोषकार कृशानु अजमेष मुनि शूली में भी माना हैं) । (२) प्रतीहारी प्रतीहार, द्वा: स्थ ( द्वारपाल ) द्वार में स्त्री० पु० । ( ३ ) 'मत्सर' मात्सर्य क्रोध परशुभद्वेष में पु०, अन्यशुभद्वेषवान् कृपण में त्रि० । 'मत्सरा' मक्षिका में स्त्री० । ( ४ ) ' परीवार' स्वड्ग कोश जङ्गम परिजन परिच्छद (उपकरण) में पुं० । (५) 'क्षुद्रा' व्यङ्गा (अङ्गहीना ) नटी वेश्या कण्ठकारिका सरघा चाङ्गोरो हिंस्रा मक्षिकामात्र में स्त्री०, अधम कल्प क्रूर कृपण में त्रि० । (६) 'कलत्र' श्रोणी और भार्या में नपुं० । (७) 'आडम्बर' समारम्भ गजगर्जित सूर्यघोष में पु० । (८) 'दुरोदर' द्यूतकार धूतपण में पु० द्यूत में नपुं० । (९) 'तार' मुक्तादि संशुद्धि तरण शुद्धमौक्तिक में पु०, रजत अत्युच्च स्वर में त्रि०, नक्षत्र नेत्रगोलक बालिपत्नी बुद्धदेवो में नो० । (१०) 'शार' वायु में पु०, कर्बुर (शबल) में त्रि० । (११) अभिहार चौर्य अभियोग संहनन में पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org