________________
तृतोयकाण्डम् २९२
नानार्थवर्गः ३ पृक्कायां स्त्रीलघुः शीघ्र कृष्णागुरुणि न द्वयोः ॥३०॥ मनोज्ञेऽल्पे च निः सारे गुरौ स्याद्वाच्यलिङ्गवत् । ओघोऽम्भसा रये वृन्दे काचः शिक्ये मृदन्तरे। ३१॥
इति धान्ताः । नेत्ररोगे प्रपञ्चस्तु विपर्यासेऽपि विस्तरे । रुचि गभस्ति स्पृहयो रभिष्वङ्गे स्त्रियां शुचिः ॥३२॥
इति चान्ताः । पावकेऽत्युपधाऽमात्ये मासिना त्रिष्वतोऽधिके । निज त्रिषु स्वके नित्ये नाऽजः शङ्खशशाङ्कयोः ॥३३॥ समभूमौ रणेऽप्योजिः सन्तानेऽपि जने प्रजी । हरे विष्णौ विधौ काम छागेऽजो"वह गोष्ठयोः ॥३४॥
[१] पृक्का ओषधि में 'लघु' स्त्री०, शीघ्र कृष्णगुरु नपुं०, मनोज अल्प निःसार गुरु में त्रि० । (२) अम्भोवेग और वृन्द परम्परा द्रुत नित्योपदेश में 'मोघ' पु० । ।।इति घान्ता । (३) शिक्य मृदन्तर नेत्ररोग भेद [मणि] में 'काच' पु०। (४) विपर्यास विस्तर संचय प्रतारण में 'अपञ्च' पु० । (५) दोप्ति शोभा अभिष्वङ्ग में 'रुचि' स्त्री० । (६) ग्रीष्म अग्निशङ्गार आषाढ शुद्धमन्त्री ज्योष्ठमास में 'शुचि' पु०, धवल शुद्ध अनुपहत में त्रि० ।
॥इति चान्ता । (७) आत्मीय नित्य अर्थ में 'निज' त्रि० । (८) शङ्ख शशाङ्क निचुल वेतस धन्वन्तरि में 'अब्ज' पु०, पद्म में नपुं, मेदिनी कोष में शंख अर्थ में पु० नपुं० । (९) समभूमि समर भूमि में 'आजि स्त्री० । (१०) 'सन्तति और राष्ट्रवासी जनसमूह में प्रजा' स्त्री० । (११) हर विष्णु विधु काम छाग रघुपुत्र में 'अज' पु० ।
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org