________________
तृतीयकाण्डम्
२९३
नानार्थवर्गः ३
૩
मार्गे 'जो द्विजो दन्त विप्रादावण्डजेहि भुक् । तार्क्ष्य के किनि कुजोऽस्त्री दन्तेऽपि बलैजा तुया ॥ ३५ ॥ यूथिका वरयोषा वा बलजं गोपुरादिषु । धर्मराजो यमे बुद्धे जिने राज्ञि युधिष्ठिरे ॥ ३६ ॥ इति जान्ताः । क्षेत्रज्ञो वाच्यलिङ्गः स्यात्प्रवीणे नाऽऽत्मनि स्थिरः । नाम चेतनयोः संज्ञा स्वाङ्गाद्यै रथे सूचने ॥ ३७ ॥
१०
पटु" र्दक्षादिके कष्टं" कृच्छ्रेऽपि गहने
(१) वह अर्थात् [ वृषस्कन्ध गन्धवह अश्त्र ] गोष्ठ मार्ग में 'वर्ज' पु० । (२) दन्त ब्राह्मण क्षत्रिय विश् अण्डज पक्षी में [ साधु में भी ] 'द्विज' पु० । ( ३ ) गरुड मयूर अर्थ में 'अहिभुक्' पु० । ( ४ ) निकुञ्ज हस्तिदन्त हनु में 'कुञ्ज' पु० नपुं । (५) यूथिका वरयोषा अर्थ में 'बलजा' स्त्री० । ( ६ ) गोपुर क्षेत्र सस्य संग़र अर्थ में 'बलज' नपुं० । (७) यम बुध जिन राजा युधि - ष्ठिर अर्थ में 'धर्मगज' पु० । इति जान्ताः । (८) प्रवीण अर्थ में वाच्यलिङ्ग (विशेष्य लिङ्ग) और आत्म बोधक अर्थ में 'क्षेत्रज्ञ' पु० । (९) नाम में चेतना में अङ्गादियों से अर्थ सूचन में 'संज्ञा ' स्त्री० । इति झान्ताः । (१०) तीक्ष्ण स्फुट दक्ष निष्ठुर निर्दय नोरोग चतुर में 'पटु' त्रि० पटाल में पु. नपुं० । छत्रा लवण में नपुं । (११) कृच्छ और गहन में 'कष्ट' नपुं०, ।
Jain Education International
इति झान्ताः । जटा |
For Private & Personal Use Only
www.jainelibrary.org