________________
सुरवर्गः
महादेवस्याष्टचत्वारिंशत् नमानिअथ शम्भुः शिवः शूली शर्व ईशो महेश्वरः । ईशानः शंकरश्चन्द्रशेखरो गिरिशो मृडः ॥३५॥ भूतेश ईश्वरः खण्ड- परशुः प्रमथाधिपः । मृत्युंजयः पशुपतिः कृत्तिवासाः कपालभृत् ॥ ३६॥ उग्रः कपर्दी श्रीकण्ठः पिनाकी नीललोहितः । शितिकण्ठो महादेवो वामदेव स्त्रिलोचनः ||३७| त्र्यम्बको धूर्जटिव्यम केशः स्मरहरो हरः । गङ्गाधरो विरूपाक्षो भर्गश्च वृषभध्वजः ||३८|| भूतनाथो भवो भीमो बुध्न्यः स्थाणुरुमापतिः । रुद्रो गिरिशोऽष्टमूर्ति नीलकण्ठो जटाधरः ॥ ३९॥ जटाजूटः कपर्दोऽस्य 'पिनाकोऽजंगवं धनुः । पार्षदाः प्रमथाः प्रोक्ताः कैलासः स्थानमव्ययम् ||४०
प्रथमका डम्
१
Jain Education International
१५
हिन्दी - महादेव के अड़तालीस नाम -- शम्भु १, शिव २ शूली (शूलिन् ) ३, शर्व ४, ईश ५, महेश्वर ६, ईशान ७ शंकर ८, चन्द्रशेखर ९, गिरिश १०, मृड ११ भूतेश १२,, ईश्वर १३ खण्डपरशु १४, प्रमथाधिप १५ मृत्युञ्जय १६ पशुपति १७ कृतिवासा ( कृतिवासस् ) १८ कपालभृत् १९ उग्र २० कपर्दी ( कप - र्दिन् २१ श्रीकण्ठ २२ पिनाकी (पिनाकिन् ) २३ नीलोहित २४ शितिकण्ठ २५ महादेव २६ वामदेव २७ त्रिलोचन २८ त्र्यम्बक २९ धूर्जटि ३० व्योमकेश ३१ स्मरहर ३२ हर ३३गङ्गाघर ३४ विरूपाक्ष ३५ भर्ग ३६ वृषभध्वज ३७ भूतनाथ ३८ भव
-
For Private & Personal Use Only
-
www.jainelibrary.org