________________
प्रथमकाण्डम्
पुरवः पार्वत्याः षइविंशति नामानि - अथाऽस्य भाया रुद्राणी भवानी सर्वमङ्गला । गौरी कात्यायनी कालो शर्वाणी चण्डिकाऽम्बिका ॥४१॥
मृडानी पार्वती चण्डी श्यामा हैमवतीश्वरी । उमा माहेश्वरी तारा भद्रकाली च भैरवी ॥४२॥ चामुण्डा गिरजा दुर्गा सत्याऽऽर्या भुवनेश्वरी ।
कार्तिकेयस्य चतुर्दश नामानि - अथाऽस्य तनयः स्कन्दः कार्तिकेयः षडाननः ॥४३॥ पार्वतीनन्दनः क्रौञ्चदारण : शिखिवाहनः । पाण्मातुरो महासेनः शरजन्मा गुहोऽग्निभूः ॥४४॥ तारकारिः शक्तिधरः कुमारोऽ...........
गणेशस्य त्रयोदशनामानि
................थ गाणाधिपः । ३९ भीम ४० बुध्न्य ४१ स्थाणु ४२ उमापति ४३ रुद्र ४४ गिरीश ४५ अष्टमूर्ति ४६ नीलकण्ठ ४७ जटाधर ४८ पुं।
(१) शिवधनुष के दो नाम-पिनाक १ पुं० अजगव २ नपुं० (२) शिव अनुचर में प्रमथ आदि हैं । (३) शिव निवास स्थान को कैलास कहते हैं ।
हिन्दी-पार्वती के छब्बीस नाम हैं-रुद्राणो १ भवानी २ सर्व मङ्गला ३ गौरी ४ कात्यायनी ५ काली ६ शर्वाणी ७चण्डिका८ अम्बिका ९ मृडानी १० पार्वती ११ चण्डी १२ श्यामा १३ हैमवती १४ ईश्वरी १५ उमा १६ माहेश्वरी १७ तारा १८ भद्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org