________________
सुरवर्गः
प्रथमकाण्डम्
१४
लक्ष्मा एकादश नामानि रमालक्ष्मी विष्णुकान्ता पद्मापद्मालयास्तथा ॥३१॥ इन्दिराकमला श्री मा भार्गवी कमलासना ।
गरुडस्य एकादश नामानि कृष्णस्य वाहनस्ताक्ष्यों गरुडः पन्नगाशनः ॥३२॥ नागान्तको वैनतयो गरुत्मांश्च खगेश्वरः। पक्षिराजो विष्णुरथः सुपणों भोगिभोजनः ॥३३।।
कृष्णस्य उकरण नामानिश्रीपतेः पाञ्चजन्यः स्याद् शंखश्चक्रं सुदर्शनम् ।
गदा कौमोदैको खङ्गो नन्दकः कौस्तुभो मणिः ॥३४॥ १३ शबरारि १४ अनन्यज १५ आत्मभू १६ मीनकेतु १७ रतांश १८ मकरध्वज १९ ये सर्व पुलिङ्ग हैं।
हिन्दी-लक्ष्मी के ग्यारह नाम -रमा १ लक्ष्मी २ विष्णुकान्ता ३ पद्मा ४ पमालया ५ इन्दिरा ६ कमला ७ श्री ८ मा ९. भार्गवी १० कमलासना ११ स्त्री० ।।
हिन्दी-गरुड़ के ग्यारह नाम-तार्क्ष्य १, गरुड २, पन्न. गाशन ३, नागान्तक ४, वैनतेय ५, गरुत्मान् (गरुत्मन् )६,खगे म्वर ७, पक्षिराज ८, विष्णुरथ ९, सुपर्ण १०, भोगिभोजन ११ ये सर्व पुलिङ्ग हैं।
हिन्दी-विष्णु के शंख का एक नाम-पाञ्चजन्य १ पुं० । (२) चक्र का एक नाम-सुदर्शन १ नपुं० । (३) गदा का एकनाम-कौमोदकी १ स्त्री०। (४) खङ्ग का एक नाम-नन्दक १ पुं० । (५) मणि का एक नाम-कौस्तुभ १पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org