________________
प्रथमकाण्डम्
१३
बलदेवस्य एकोनविंशति नामानि स्याद् रामस्तु प्रलंबनो बलदेवो हलायुधः । बलभद्रो रौहिणेयो बली नीलाम्बरो हली ॥२७॥ रेवती रमणः काम-पालः संकर्षणः पुनः । कालिन्दी भेदन: सीरपाणिश्च मुलसी तथा ॥ २८॥ बलरामो हलधर स्तालाङ्कश्वाऽच्युताग्रजः । कामदेवस्य एकोनविंशति नमानि प्रद्युम्नो मदनो मारः कन्दर्पो मन्मथः स्मरः ॥२९॥ अनङ्गो दर्पकः कामः पञ्चवाणो मनोभवः । कुसुमेषुः पुष्पधन्वा शम्बरारिरनन्यजः ॥ ३०॥ आत्मभू मीनकेतुश्च रतीशो मकरध्वजः ।
सुरवर्ग:
हिन्दी - कृष्ण के पिता के दो नाम - वसुदेव १ आनकदुन्दुभि २ पुलिङ्ग ।
हिन्दी -बलदेव के उन्नीस नाम हैं - राम १ प्रलम्बघ्न २ बल -- देव ३ हलायुध ४ बलभद्र ५ रौहिणेय ६ बली (बलिन् ) ७ नीलाम्बर ८ हली (हलिन् ) ९ रेवतीरमण १० कामपाल ११ संकर्षण १२ कालिन्दीभेदन १३ सीरपाणि १४ मुसली ( मुसलिन् ) १५ बलराम १ हलधर १७ तालाङ्क १८ अच्युताग्रज १९ ये सर्व पुलिङ्ग हैं |
हिन्दी - कामदेव के उन्नीस नाम - प्रद्युम्न १ मदन २ मार ३ कन्दर्प ४ मन्मथ ५ स्मर ६ अनङ्ग ७ दर्पक ८ काम ९ पञ्चबाण १० मनोभव ११ कुसुमेषु १२ पुष्पधन्वा (पुष्पधन्वत् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org