________________
सुरवर्गः
प्रथमकाण्डम्
विष्णोः एकोनचत्वारिंशद नामानिहरिविष्णु हृषीकेशः केशवो गरुडध्वजः । गोविन्दो माधवः कृष्णः स्वभूर्दामोदरोऽच्युतः ॥२२॥ नारायणश्चक्रपाणिः शौरिः श्रोशश्चतुर्भुजः । उपेन्द्रः पुण्डरीकाक्षो बासुदेवो जनार्दनः ॥२३॥ त्रिविक्रमः पद्मनाभः श्रीपति जगतीपतिः। देवकीनन्दनो विष्वक् सेनः श्रीवत्सलान्छनः ॥२४॥ वनमाली बलिध्वंसी कंसारि विश्वनायकः । अधोक्षजो मधुरिपु मुकुन्द पुरुषोत्तमः ॥२५॥ विश्वरूपः कैटभजिद् मुरारि मधुसदनः ।
कृष्णपितुद्वे नाम्नी जनको वसुदेवोऽस्य स एवाऽऽनकदुन्दुभिः ॥२६॥
हिन्दी-विष्णु के उन्चालीस नाम-हरि १ विष्णु २ हृषीकेश३ केशव ४ गरुडध्वज ५ गोविन्द ६ माधव ७ कृष्ण ८ स्वभू ९ दामोदर १० अच्युत ११ नारायण १२ चक्रपाणि १३ शौरि १४ श्रीश २५ चतुर्भुज १६ उपेन्द्र १७ पुण्डरीकाक्ष १८ वासुदेव १९ जनार्दन २० त्रिविक्रम २१ पद्मनाभ २२ श्रीपति २३ जगतीपति २४ देवकीनन्दन २५ विष्वक्सेन २६ श्रीवत्सलाञ्छन २७ वनमाली (वनमालिन्) २८ बलिध्वंसी (बलिध्वंसिन्) २९ कंसारि ३० विश्वनायक ३१ अधोक्षज ३२ मधुरिपु ३३ मुकुन्द ३४ पुरुषोत्तम ३५ विश्वरूप २६ कैटभ. जिद् ३७ मुरारि ३८ मधुसूदन ३९ ये सर्व पुलिङ्ग हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org