________________
प्रथमकाण्डम्
११
दम्भोलिर्वत्रमस्त्रीस्याद् हादिनोभिदुरं पविः । शतकोटिः स्वरुः शंबः कुलिशमशनिर्द्वयोः । ब्रह्मणो अष्टाविंशतिनामानि
ब्रह्मात्मभू व्योनि विधाता चतुराननः । परमेष्ठी सुरज्येष्ठः स्वयंभूः कमलासनः || १९ ॥ dar विरिचिर्लोकेशो विधिः खष्टा प्रजापतिः । विश्व सत्यको धाता सृष्टिकर्त्ता पितामहः ॥१०॥ नाभिजन्माण्डजो हंसवाहनः - कमलोद्भवः । हिरण्यगर्भो द्रुहिणो रजोमूर्तिश्चतुर्मुखः ॥२१॥
Jain Education International
सुरवर्गः
हिन्दी - (१) कल्पवृक्ष के पाँच नाम - पारिजात १ सन्तान २, मन्दार ३, कल्पवृक्ष : पुं० हरिचन्दन ५ पुं० (२) वज्र के दश नाम - दम्भोलि १ पुं०, वज्र २ अस्त्रि०, ह्रादिनी ३ पु. भिदुर ४ पुं. नपुं. पवि ५, शतकोटि ६, स्वरु ७, शंत्र ८ पुं. कुलिश ९ पुं. नपुं, अशनि १० स्त्री० पु० ।
हिन्दी - ब्रह्मा के अट्ठाईस नाम - ब्रह्मा (ब्रह्मन्) १, आत्मभू २, अन्योनि ३ विधाता ४ चतुरानन ५ परमेष्ठी (परमेष्ठिन् ) ६ सुरज्येष्ठ ७ स्वयंभू ८ कमलासन ९ वेधा ( वेधस् ) १० विरिञ्चि (विरञ्चि) ११ लोकेश १२ विधि १३ स्रष्टा ( स्रष्ट) १४ प्रजापति १५ विश्वसृट् (विश्वसृज् ) १६ सत्यक १७ धाता १८ सृष्टिकर्त्ता १९ पितामह २० नाभिजन्मा २१ अण्डज २२ हंसवाहन २३ कमलोद्भव २४ हिरण्यगर्भ २५ द्रुहिण २६ रजोमूर्ति २७ चतुर्मुख २८ ये सर्व पुलिङ्ग हैं ।
For Private & Personal Use Only
www.jainelibrary.org