________________
तृतीयकाण्डम्
२५५
अभिप्रायाऽऽशयच्छन्दाः प्रस्तावेऽवसरः स्मृतः । विहे व्यास विस्तारौ विस्तरः शब्दविग्रहः ॥ ८ ॥ प्रसेरो वस्तु विस्तारे संवाहस्त्वङ्गमर्दने । धीशक्ति निष्क्रमः सूत्रवेष्टने त्रसरः स्मृतः ॥९॥ प्रणयप्रश्रय प्रेम्णि प्रजनोपसरौ समौ । समौ समाससंक्षेपौ
स्या स्यादासना स्थितौ ॥१०॥
Jain Education International
प्रणवः १
(१) अभिप्राय के तीन नाम - अभिप्राय १ आशय २ छन्द ३ ( मत १ आकूत २ भाव ३) पु० नपुं० । ( २ ) प्रस्ताव के दो नाम - प्रस्ताव १ अवसर २ (प्रसङ्ग) पु० । (३) विस्तार ( फैलाव ) के तीन नाम - विग्रह १ व्यास २ विस्तार ३ पु० । (४) शब्द विग्रह के एक नाम - विस्तर १ पु० । (५) वस्तु के विस्तार का एक नाम - प्रसर १ पु० । (६) सुखकारक मर्दन के दो नाम -संवाह ( अङ्गमर्द) १ पु०, अङ्गमर्दन २ नपुं० । (७) बुद्धि के शक्ति के दो नाम - धीरशक्ति १ स्त्रो० (धी शक्ति के आठ भेद-शुश्रूषा १ श्रवणं २ चैव ग्रहणं ३ धारणं ४ तथा । ऊहापोहो ६ च विज्ञानं ७ तत्त्वज्ञानं ८ च धीगुणाः ||) निष्क्रम २ पु० । (८) सूत (धागा) को गोली बने हुए के दो नामसूत्रवेष्टन १ नपुं०, त्रसर २ पु० । (९) प्रेम करने के दो नामप्रणय १ प्रश्रय २ पु० । (१०) प्रथम गर्भ ग्रहण करने के दो नाम - प्रजन १ उपसर २ पु० । (११) संक्षेप के दो नामसमास १ संक्षेप २ पु० । (१२) मर्यादा के दोन नाम- आस्या १ आसना २ स्थिति ३ स्त्री० ।
For Private & Personal Use Only
www.jainelibrary.org