________________
तृतीयकाण्डम्
२५४
प्रकीर्णवर्गः १
विपर्यय विपर्यासो व्यत्यास व्यत्ययावपि । प्रतिशासनमाहूय दूतादि प्रेषणे स्वतः || ४ || परिरम्भ परिष्वङ्गाऽऽश्लेषा आलिङ्गनार्थकाः । दर्शनंवीक्षणं वीक्षा निर्वर्णन मुदीक्षणम् ||५|| समौ प्रारम्भः आरम्भ स्त्वरायां वेगसंभ्रमौ । प्रतिबन्धोऽन्तरायः स्यात्समीपे विलेपनम् ||६|| प्रतिज्ञायां च वचने स्थित आस्रवे इष्यते । सामीप्ये सन्निधिः पुंसि धान्यादिवपनः पवे ॥७॥
(१) व्यतिक्रम ( उलटफेर ) के चार नाम - विपर्यय १ विपयस २ व्यत्यास ३ व्यत्यय ४ पु० । ( २ ) सेव कादि से बुलवाकर जो शासन हो उसका एक नाम-प्रतिशासन १ नपुं० । (३) आलिङ्गन के चार नाम - परिरम्भ १ परिष्वङ्ग २ आश्लेष ३ (संश्लेष) पु०, आलिङ्गन (अगून ) ४ नपुं० । ( ४ ) ईक्षण (देखने के) पाँच नाम-दर्शन १ ईक्षण २ निर्वर्णन ३ उदीक्षण ४ नपुं०, वीक्षा ५ स्त्री० । (५) प्रारम्भ के दो नाम - प्रारम्भ १ आरम्भर पु० । ( ६ ) त्वरा ( जल्दोवाजो) अर्थ में तीन नामत्वरा स्त्री०, वेग २ संभ्रम ३ पु० । (७) विघ्नबाधा ( रुकावट ) के दो नाम - प्रतिबन्ध १ अन्तराय २ नपुं. (८) अङ्गराग के अथवा सुधालेप आदि के दो नाम - समालेप १ पु०, विलेपन २ नपुं० । ( ९ ) प्रतिज्ञा और वचनस्थिति अर्थ में - 'आश्रव' पु० । (१०) समोप अर्थ में - सन्निधि १ पु०
।
(८) धान्य आदि को
शोधन करना - पव १ पु
90
Jain Education International
० ।
For Private & Personal Use Only
www.jainelibrary.org