________________
२४७
।
द्वितीयकाण्डम्
अन्त्यवर्णवर्ग: ११ कुक्करो भषकः सारमेयः श्वा मृगदंशकः । कुकुरः शुनकोऽलेक स्तून्मत्तो यः प्रयोगतः ॥२७॥ शुनी स्यात्सरमा विश्व कद्रुः श्वा मृगया पटुः । आखेटो मृगयाऽऽच्छोदनं मृगव्यं नपुंसकम् ॥२८॥ विट्चरो ग्राम्य घोणा स्याद् वै करो यो युवा पशुः । परैरनिच्छतां वस्तु हरण लुण्ठनं बलात् ॥२९॥ वेष्ट काऽऽवेशिकौ वीराऽऽवेशः संरंभ ईरितः । "स्तेनै कागारिको चौर दस्यु मोषक तस्कराः ॥३०॥ पाटच्चर परास्कन्दि प्रतिरोधि मलिम्लुचाः।
"पेटा स्त्रियां च मञ्जूष पिटकः पेटकः पुमान् ॥३१ (१) कुक्कुर के सात नाम-कुक्कुर १ भषक २ सारमेय ३ श्वा (श्वन्) ४ मृगदंशक ५ कुकुर ६ शुनक ७ पु० । (२) पागल कुत्ते के एक नाम-अलर्क १ पु० । (३) कुत्ती के दो नाम-शुनी१ सरमा २ स्त्री० (४) शिकारी कुत्ते का एक नाम-विश्वकद्रु १ पु. (५) शिकार के चार नाम-आखेट १पु०, मृगया २स्त्री०, आच्छोदन ३ मृगव्य १ नपुं० । (६) ग्राम सूकर के दो नाम-विट्चर ४ ग्राम्यघोणी २ पु० । (७) जुवान पशु के एक नाम-वर्कर १ पु० । (८) लूटने के एक नाम-लुण्ठन १ नपु० । (९) वीर के आवेश के चार नाम-वेष्टक १ आवेशिक २ वोज्ञवेश ३ संरम्भ ४ नपुं.। (१०) चोर के दश नाम-स्तेन १ एकागारिक २ चौर ३ दस्यु ४ मोषक ५ तस्कर ६ पाटच्चर ७ परास्कन्दो ८ प्रतिरोधी ९ मलिम्लुच १० पु. । (११) पेटी के चार नाम-पेटा १ मञ्जूषा २ स्त्री., पिटक ३ पेटक ४ पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org