________________
द्वितोयकाण्डम् २४६
अन्त्यवर्णवर्ग:१६ मृगयु लुब्धको व्याधोऽथ भृत्यो दास किंकरौ ॥२२॥ नियोज्य प्रैष्य दासेय दासेर परिचारकाः । भुजिष्यो गोप्य चेटौ च सूत्थानस्सूष्णपेशलौ ॥२३॥ चतुरश्च पटुर्दक्षो मन्दस्तु यद्भविष्यकः । तुन्द परिमृजाऽऽलस्या वलसाऽनुष्ण शीतकाः ॥२४॥ क्षुरभैण्ड क्षुहाधायः क्षुरधानी क्षुरालिका । विष्टि राज ठान्तीत भृत्ये तत्कर्म विष्टिता ॥२५॥ तन्त्रं तु चर्मतन्तुः स्याद् भिक्षापात्रं तु खेपरः । तैलयन्त्र तु चक्रं स्यात् स्त्रियां गाली तु गालिका ॥२६॥
(१) व्याध के तीन नाम-मृगयु १ लुब्ध २ व्याध पु. (२) भृत्य के ग्यारह नाम-भृत्य १ दास २ किंकर ३ नियोज्यप्रैष्य ५ दासेय ६ दासेर ७ परिचारक ८ भुजिष्य ९ गोप्य १० चेट ११ पु० (३) चतुरजनो के छ नाम-सूत्थान १ उष्ण २ पेशल ३ चतुर ४ पटु ५ दक्ष ६ पु०। (४) आलसी जन के सात नाम-मन्द १ यद्भिविष्यक २ तुन्दपरिमृज ३ आलस्य ४ व्यालस ५ अनुष्ण ६ शीतक ७ पु० । (५) नाई के पेटो के चार नाम-क्षुरभाण्ड नपुं०. क्षुराधार २ पु० क्षुरधानी १ क्षुरालिका ४ स्त्री० । (६) बलपूर्वक बनाये गये भृत्य के दो नाम-विष्टि १ आजू २ स्त्री० । (७) इसके काम के एक नाम-विष्टिता १ स्त्री० । (८) तांत के दो नाम-तन्त्र १ नपुं०, चर्मतन्तु २ पु० । (९) भिक्षा पात्र के एक नाम-खर्पर १ पु० । (१०) तेलयन्त्र के एक नाम-चक्र १ नपुं.। (११) गालो के दो नामगाली १ गालिका २ स्त्री० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org