________________
द्वितीयकाण्डम्
क्षत्रियवर्ग:९ ॥ अथ क्षत्रियवर्गः प्रारभ्यते ॥॥ मूर्धाभिषिक्त राजन्य विराट् क्षत्रिय बाहुजाः। नृपे पार्थिव राक्ष्माभृद् राज भूप महीक्षितः ॥१॥ सार्वभौमः समुद्रान्त घरेशे चक्रवर्तिनि । मण्डलेश्वर ऊर्येक देशशास्ताऽथ राजकम् ॥२॥ राजन्यकं भवेदेवा सचिवोऽमात्य मन्त्रिणौ । महामात्रः प्रधानं स्याद् द्वा स्थो दौवारिकस्तथा।॥३॥ द्वारपाल: प्रतोहारो द्वारपो वेत्रधारकः । प्रहरी यामिकौ द्वौस्तः प्राविपाकोऽक्षदर्शकः ॥४॥ प्रस्तोता धर्मकृत्यस्य पुरोहित पुरोधसौ ।
हिन्दी- (१) क्षत्रिय के पांच नाम-मूर्धाभिषिक्त १ राजन्य २ विराट् ३ क्षत्रिय ४ बाहुज ५ पु० । (२) राजा के सातनाम-नृप १ पार्थिव २ राट् ३ माभृत् ४ राजा ५ भूप६ महीक्षित ७ पु० । (३) समुद्र पर्यन्त पृथिवी के तीन नाम-सर्वभौमह १ समुद्रात २ धरेश ३ चक्रवर्ती ४ पु० । (४) पृथिवी के एकके देश शासक का एक नाम-मण्डलेश्वर १ पु० । (५) राजसमह के दो नाम-राजक १ राजन्यक २ नपुं० । (६) मन्त्रियों के तीन नाम-सचिव १ अमात्य २ मन्त्री ३ पु० । (७) बड़ा प्रधान मन्त्री का एक नाम-महानात्र १ पु० । (८) द्वारपाल (दरवाम) के छ नाम-द्वाः स्थ १ दोवारिक २, द्वारपाल ३ प्रतीहार ४ द्वाप ५ वेत्रधारक ६ पु०। (९) चौकीदार के दो नाम-प्रहरी १ यामिका २ पु० । (१०) वक्रील बैरिष्टर के दो नाम-प्राइविपाक १ अक्षदर्शक २ पु० । (विवादानुगतं पृष्ट्वा पूर्वबाक्यं प्रयसतः। विचारयति येनाऽसो प्राविपाकस्ततः स्मृतः ॥) (१२) पुरोहित के दो नाम-पुरोहित १पुरोषस् २ पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org