________________
द्वितीयकाण्डम्
वंशवर्गः ८
उपवीतं यज्ञमूत्रं प्रोद्धृते दक्षिणे करे ||३२| अस्वाध्यायस्वनध्यायो वन्दैनात्वभिवादनम् । पुंसि ग्रन्थे पद्धतिः स्त्रो "कृतिः कल्पितवाङ्मये ||३३|| सिद्धान्त आगमः पुंसि शास्त्रं शासनमेव च । तत्र प्रवचनं सूत्रेऽथाऽऽकारो बाह्यमिङ्गितम् ॥ ३४ ॥ कर्मिष्ठ कर्मनिष्ठौ द्वौ त्रिषु पुण्यादि कर्तरि । अभ्यासे खुरली योग्या सङ्केत स्त्विङ्गिते पुमान् ।। ३५ ।। स्यात्कागं करगलं मैंषी स्त्री लेखरञ्जिका ।
१९०
(१) यज्ञोपवीत के दो नाम-उपवीत १ यज्ञसूत्र २ नपुंसक | (२) पाठ निषेत्र के दो नाम - अस्वाध्याय १ अनध्याय २ पु० । (३) वन्दना के दो नाम-वन्दना १ स्त्रो, अभिवादन २ नपुं० । (४) ग्रन्थ अर्थ में 'पद्धति' पु०, मार्ग अर्थ में स्त्री० । (५) निजी कल्पना से विरचित ग्रन्थ का एक नाम - कृति १ स्त्री ० । (६) सूत्र के सात नाम - सिद्धान्त १ आगम २ पु०, शास्त्र ३ शासन ४ तन्त्र ५ प्रवचन ६ सूत्र ७ नपुं० । (७) बाहिरी इशारा के दा नाम - आकार १ पु०, इङ्गित २ नपुं० । (८) पुण्य क्रिया करने वालों के दो नाम-कर्मिष्ठ १ कर्मनिष्ठ २ त्रिति । (९) युद्ध कला शिक्षण के तीन नामअभ्यास १ पु०, खुरली २ योग्या ३ स्त्रो० । (१०) इङ्गित का एक नाम सङ्केत १ पु० । (११) कागज के दो नामकागज १ करगल २ नपु० । (१२) १ खरञ्जिका २ स्त्री० ।
स्याही के दो नाम -मषी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org