________________
द्वितीयकाण्डम्
१८९
वंशवर्गः ८
संयतश्च व्रती साधु निर्द्वन्द्वो विरजस्तमाः ||२७|| पाखण्ड : स्त्री पुमान्वाऽपि वैडाल व्रतिको मतः । कुण्डी कमण्डुलः पात्र - मासनं व्रतीनां बृसी ॥२८॥ मैक्षं भिक्षा चयः 'कृत्तिः स्त्रिया मजिन चर्मणी । अक्षौरे लुंचन लोचः क्षौरे वनमुण्डने ॥ २९॥ उत्कचः केश शून्येस्याद् येम इन्द्रिय निग्रहः । "प्रतिमा नियमश्चाऽभि ग्रहो ज्ञेयः समार्थकः ||३०|| ब्रह्मत्वं ब्रह्म सायुज्यं ब्रह्मभूयं यथा तथा । देवभावस्तु देवत्वं देवभूयं क्रमादनु ||३१|| पण्डितत्वं च मूर्खत्वं तत्तत्सायुज्य मर्थ्यताम् ।
संयत ५ व्रती ६ साधु ७ निर्द्वन्द्व ८ विरजस्तमाः ९ पु० । (१) ढोंगी के दो नाम पाखण्ड १ बैडालव्रतिक २ पु० । (२) सन्यासी के पात्र के दो नाम - कुण्डी १ स्त्री०, कसण्डलु २ पु०नपुं० । (३) व्रती के आसन का एक नाम - बृसो १ स्त्रो० । ( ४ ) भिक्षा समुदाय का एक नाम - भैक्ष १ नपुं० । (५) चमड़े के तीन नाम - कृत्ति १ स्त्री०, अजिन २ चर्म (चर्मन् ) ३ नपुं० । (६) लोच के दो नाम- लुंचन १ लोच २ पु० । (७) बाल बनाने के दो नाम - वपन १ मुण्डन २ नपुं० । (८) केश शून्यता का एक नाम - उत्कच १ पु० । ( ९ ) इन्द्रिय निग्रह का एक नाम - यम १ पु० । (१०) नियम के तोन नाम: प्रतिमा १ स्त्री०, नियम २ अभिग्रह ३ पु० । (११) ब्रह्मभाव में ब्रह्मत्व- ब्रह्मसायुज्य- ब्रह्मभूय जैसे देवत्व देवसायुज्य देवभूय के क्रम पोछे पण्डितत्व मूर्खत्वादि तत् तत् सायुज्य भा कह सकते हैं सब नपुं० ।
**
Jain Education International
-
-
For Private & Personal Use Only
www.jainelibrary.org