________________
द्वितीयकाण्डम्
१८७
वंशवर्गः ८
अन्वेषणा प्रार्थना च भवेत्प्राघुणिकस्तु सः । अभ्यागतः प्राघुणकोऽतिथिः प्राधूणकस्तथा ॥१८॥ औतिथेयं त्वाऽतिथेय्यां तथाssवेशिक मित्यपि । अर्घार्थमध्ये पादार्थ पाद्यं त्रिषु त्रयोदश ॥ १९॥ अर्हणाsa सपर्याऽपचिति पूजाः समार्थकाः । शुश्रूषोपासना सेवा परिचर्या निगद्यते ॥ २०॥ योगमार्गे स्थितिर्श्वर्याऽटातु पर्यटनं भ्रमः । मुने र्भावोऽथवा कर्म मैनिं नोभाषणं विदुः ॥२१॥ परिपाटित्वानुपूर्वी पर्यायानुक्रमावपि । पर्युपशमना पर्यो सवना पर्युषणा तथा । २२ ।।
(१) अतिथि के पांच नाम -- प्राघुणिक १, अभ्यागत २, प्राघुणक ३, अतिथि ४, प्राधूणक ५, पु० । ( २ ) मेहमानी ( आतीथेयी) के दो नाम -- आतिथेय १, आवेशिक २ पु० (आतिथेयी स्त्री० ) | ( ३ ) पाने का पानी का एक नाम - अर्घ्य पु०
नपुं० । ( ४ ) पदप्रक्षालन जल का एक (५) सेवा के नाम - अर्हणा १. अर्चा २, ४, पूजा ५, शुश्रूषा ६, उपासना ७, स्त्री० । (६) ध्यान मौनादि का एक (७) पर्यटन के तीन नाम - अटा (अटाय्या) स्त्री० । (८) मुनिकर्म के दो नाम मौन १ नोभाषण (अभाषण ) २ नपुं० । (९) अनुक्रम के चार नाम - परिपाटी १, आनुपूर्वी (आनुपूर्व्य नपुं)०, २ स्त्री०, पर्याय ३, अनुक्रम ४ पु० । (१०) पर्युषण के चार नाम -- पर्युपशमना १, पर्योसवना २, पर्युषणा ३ स्त्री० आष्टाहिक ४ नपुं० ।
9
Jain Education International
--
नाम - पाद्य पु० नपुं० । अपचिति
सपर्या ३, सेवा ८, परिचर्या ९ नाम - चर्या १ स्त्री० ।
For Private & Personal Use Only
www.jainelibrary.org