________________
द्वितीयकाण्डम्
१८६
वंशवर्गः ८
सत्र बर्हिर्वितानं च संस्तरः क्रतुरध्वरः ॥ १३॥ मखो यज्ञः सवो यागो गोष्ठी तु पवित्सभा | समज्या समितिः संसद् आस्थान सदसी अपि ॥ १४ ॥ स्थण्डिलं चत्वरं सम्ये सामाजिक सभासदौ । भूमि र्या संस्कृता वेदि यृपैः स्याद यज्ञकीलकः ॥ १५॥ संघनाssवरणं कुम्बा निर्मन्थ्यं त्वरणि र्द्वयोः । परमान्नं पायसं च स्यात्क्षीरान्ने नपुंसकम् ॥ १६॥ दीनं वितरणं त्याग उत्सर्गश्च विसर्जनम् । स्पर्शनं चाऽथयाञ्च स्याद् याचना च गवेषणा ॥ १७ ॥
(१) यज्ञ के दश नाम - सत्र १, बर्हिषु २ नपुं०, वितान ३ पु. नपुं०, संस्तर ४, ऋतु ५, अध्वर ६, मख ७, यज्ञ ८, सब ९, याग १० पु० । (२) सभा के आठ नाम-गोष्ठी १, परिषत् २, सभा ३, समज्या ४, समिति ५, संसद ६ स्त्रो०, आस्थान ७, सदस् ८ नपुं० । (३) समान भूमि के दो नामस्थण्डिल १, चत्वर २ नपुं० । ( ४ ) सभासद् के तीन नामसभ्य १, सामाजिक २, सभासद् ३ पु . । ( ५ ) शुद्ध भूमि का एक नाम - वेदो १ स्त्री० । (६) यज्ञस्तंभ के दो नाम-यूप १, यज्ञकीलक २ पु० । (७) आवरण बाड (घेरावा ) का एक नाम कुम्बा १ स्त्रो० । (८) अरणि के दो नाम - निर्मन्थ्य १ नपुं०, अरणि २ स्त्री० । (९) दूधपाक के दो नामपरमान्न १, पायस २ नपुं० । (१०) दान के छ नाम - दान १, वितरण २, बिसर्जन ३, स्पर्शन ४ नपुं०, त्याग ५, उत्सर्ग ६ पु० । (११) याचना के पांच नाम - याचा १, याचना २, गवेषणा ३, अन्वेषणा ४, प्रार्थना ५ स्त्रो० ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org