________________
प्रथमकाण्डम्
मुक्तेरेकादश नामानि— सिद्धालयश्च निर्याणं सिद्धिर्मोक्षोऽपवर्गकः ॥ २७॥ मुक्तिः कैवल्य निर्वाण श्रेयो निः श्रेयसाऽमृतम् । बुद्रस्य चतुर्विंशति नामानि सृमन्तभद्रः सर्वज्ञो धर्मराजो विनायकः ||२८|| सुगतो लोकजिबुद्धोऽद्वयवादी जिनो मुनिः । पइभिज्ञो मारजिच्च श्रीचनश्च तथागतः ॥ २९ ॥ बोधिसत्व मुनीन्द्रश्च शास्ता दशवलस्था । यं शाक्यसिंहः सर्वार्थ सिद्धः शौद्धोदनिस्तथा ||३०|| अर्कबन्धु गौतमश्च मायादेवी सुतो मतः ।
देववर्गः
"
हिन्दी- भविष्यत् चौविसी के नाम - महापद्म १, सुरदेव २, सुपार्श्व ३, स्वयंप्रभ ४, सर्वानुभूति ५, देवश्रुत ६, उदय ७, पेढाल८ पोट्टिल ९, शत कीर्ति १० सुत्रत ११, अमम १२, सर्व - भाववित् १३, निष्कषाय १४ निष्पुलाक १५, निर्मम १६, चित्रगुप्त १७ समाधि १८, संवर १९, अनिवृत्ति २०, विजय २१, विमल २२ देवोपपात २३, अनन्तविजय २४, ये सर्वपुलिङ्ग हैं |
हिन्दी - मुक्ति के ग्यारह नाम - सिद्धालय १ मोक्ष २ अपवर्ग ३ पु० सिद्धि ४ मुक्ति ५ स्रो० निर्याण ६ निर्वाण ७ कैवल्य ८ श्रेयस् ९ निःश्रेयस १० अमृत ११ नपुंसकलिङ्ग ।
हिन्दी - बुद्ध के चौवीस नाम इस प्रकार - समन्तभद्र १ सर्वज्ञ २ धर्मराज ३ विनायक ४ सुगत ५ लोकजित् ६ बुद्ध ७ अद्वयवादी ८ जिन ९ मुनि १० षडभिज्ञ ११ मारजित् १२ श्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org