________________
प्रथमकाण्डम्
देववर्ग: -अथ सुरवर्गः प्रारभ्यते
देवलोकस्य नव नामानि-- . देवलोकः स्वर्गनाको त्रिदिवस्त्रिदशालयः । क्लीबे त्रिविष्टपं स्त्रीत्वे धौ दिवौ द्वे स्वरव्ययम् ॥१॥
देवानां चतुर्विशति नामानि-- देवोऽस्वप्न स्त्रिदशौ निर्जरो विबुधोऽमरः । अनिमेषी दिवौकाश्च सुपर्वा सुमनाः सुरः ॥२॥ बृन्दार काऽदिति सुतौ देवतं पुं नपुंसकम् । बर्हितुख क्रतुभुजौ गीर्वाणो देवतास्त्रियाम् ॥३॥ आदित्यदिविषल्लेखा अमाऽमृत भोजनौ ।
दानवारिरिमे पुसि लेखादेवेस्त्रियां मता ॥४॥ धन १३, तथागत १४ बोधिसत्त्व १५ मुनीन्द्र १६ शास्ता १७ दशबल १८ शाक्यसिंह १९ सर्वार्थसिद्ध २० शौद्धोदनि २१ अर्कबन्धु २२ गौतम २३ मायादेवीसुत २४ पुलिङ्ग ।
हिन्दी-देवलोक के नौ नाम-देवलोक १ स्वर्ग २ नाक ३ त्रिदिव ४ त्रिदशालय ५ पु० त्रिविष्टप ६ नपुं० द्यौ ७ दिव ८ स्त्री० स्वर ९ अव्यय । , हिन्दी-देवताओं के चौवीस नाम-देव १ अस्वप्न २ त्रिदश ३ निर्जर ४ विबुध ५ अमर ६ अनिमेष ७ दिवौक ८ सुपर्वा ९ सुमन १० सुर ११ वृन्दारक १२ अदिति सुत १३ बर्हिमुख १४ क्रतुभुज् १५ गीर्वाण १३ आदित्य १७, दिविषद् १८ अमर्त्य १९ अमृतभोजन २० दानवारि २१ पु० दैवत २२ नपुं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org