________________
.
...
प्रथमकाण्डम्
देवधर्गः दशपूर्विणः नामानि महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥२२॥
तीर्थकरकुलानि - इक्ष्वाकुकुलसंभूना स्याद् द्वाविंशतिरर्हताम् । मुनिसुव्रत नेमी तु हरिवंशसमुद्भवौ ॥२३॥
भविष्यत् चतुर्विशति जिन नामानिआगामिन्यां महापद्म सूरदेव सुपार्श्वको । स्वयप्रभश्च सर्वानु-भूति देवश्रुतो दयाः ॥२४॥ पेढालः पोट्टिलश्चोभौ शतकीर्तिश्च सुव्रतः । अममः सर्वभाववित् निष्कषायश्चतुर्दशः ॥२५॥ निष्पुलाको निर्ममश्च चित्रगुप्तः समाधिकः । संवरोऽनिवृत्तिश्चैव विजयो विमलस्तथा ॥२६॥ देवोपपातश्चानन्त-विजयश्वान्तिमः स्मृतः ।
हिन्दी-केवलियों में अन्तिमकेवली जम्बू स्वामी हुए, श्रुतकेवलियों के छ नाम-प्रभव १. शय्यम्भव २, यशोभद्र ३, सम्भूतिविजय ४, भद्रबाहु ५, स्थूलभद्र ६ पु० ।
हिन्दी-दशपूर्वियों के नाम-महागिरि १, सुहस्तिन् २, श्रीगुणसुन्दर ३, श्यामार्य ४, स्कन्दिलार्य ५, रेवतीमित्र ६, श्रीधर्मन् (श्रीधर्मा) ७, भद्रगुप्त ८, श्रीगुप्त ९, वज्र १० पु० ।
हिन्दी-चौवीस तीर्थङ्करों में बाईस तीर्थङ्कर तो इक्ष्वाकु कुलोत्पन्न थे और मुनिसुव्रत स्वामी तथा नेमीनाथ ये दोनों हरिवंश में उत्पन्न हुए थे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org