________________
प्रथमकाण्डम्
देववर्ग: अनिलो यशोधराख्यः कृतार्थश्च जिनेश्वरः ॥१२॥ शुद्धमतिः शिवकरः स्यन्दनः सतिस्तथा ।
वर्तमान २४ चतुर्विशतिः एतस्यामवसर्पिण्या मृषभाऽजितसम्भवाः ॥१३॥ अभिनन्दनश्च सुमतिः पद्मप्रभ सुपार्थको । चन्द्रप्रमश्च सुविधिः शीतलश्च ततः परम् ॥१४॥ श्रेयांसो बामुपूज्योऽथ विमलोऽनन्तनामकः । धमः शानिः कुन्थुऽररो मलिश्व मुनिसुव्रतः ॥१५॥ मिर्नेमिः पार्शवीरो सर्वेऽप्येते जिनेश्वराः ।
जिनानां नामान्त। णि श्रेयांस' इष्यते श्रेयान् अनन्तोऽनन्तजित्स्मृतः ॥१६॥ सुविधिः पुष्पदन्तः स्याद् ऋषभो वृषभो मतः । सदृशस्त्येक एकस्य मुनिसुव्रत सुव्रतौ । १७॥ अरिष्ठ नेमि नेमि वा वोरश्वरमतीर्थकृत् ।
वर्द्धमानो महावीरो देवार्यों ज्ञातनन्दनः ॥१८॥ १६, अनिल १७ यशोधर १८, कृतार्थे १९, जिनेश्वर २०, शुद्धमति २१. शिवकर २२, स्यन्दन २३, संप्रति २४ पु०। .
हिन्दो-वर्तमान चौवीसी के नाम-ऋषभ १, अजित २, सम्भव ३, अभिनन्दन ४,सुमति ५,पद्मप्रभ ६, सुपार्श्व ७, चन्द्र प्रभ ८, सुविधि ९, शीतल १० श्रेयांस ११, वासुपूज्य १२, विमल १३, अनन्त १४, धर्म १५, शान्ति १६, कुन्थु १७, भर १८, मल्लि १९, मुनिसुव्रत २०, नमि २१ नेमि २२, पार्श्व २३, वीर २४ ये सर्व पुलिङ्ग हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org