________________
देवबह:
प्रथमकाण्डम्
जिननामानि २४ चतुर्विशतिः तोर्थङ्करो जिनेशोऽहन केवली बोधिदो जिनः । स्वयंभूर्भगवान् शम्भु जगत्पति-रधीश्वरः ::७॥ देव स्त्रिकालविच्चैव क्षीणकर्माऽथ पारगः । सर्वज्ञोऽभयदः सार्व: स्याद्वादी सर्वदर्शकः ॥८॥ आप्तस्तीर्थ करो देवाधिदेवः पुरुषोत्तमः । वीतरागः पुमांसोऽमी सर्वे ते जिनवाचकाः ॥९॥
अतोति २४ चतुर्विशतिः अतीतोत्सर्पिणी काले चतुर्विशोऽहंतां क्रमः । केवलज्ञानि निर्वाणि सागराश्च महायशाः ॥१०॥ विमल: सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सूतेजाश्च स्वामी च मुनिसुव्रतः ॥११॥ सुमतिश्च शिवगति रस्ताधश्च नमीश्वरः ।
हिन्दी-जिन भगवान् के चौवोस नाम-तीर्थकर १, जिनेश २, अर्हन् ३, केवलिन् ४, बोधिद ५,स्वयंभू ६, भगवत् ७, शम्भू ८, जगत्पति ९, अधीश्वर १०, देव ११, त्रिकालविद् १२ क्षीणकर्मन् १३, पराग १४, सर्वज्ञ १५, अभयद १६, सार्व १७ स्गाद्वादिन् १८, सर्वदर्शक १९, आप्त २०, तीर्थकर २१, देवा घिदेव २२, पुरुषोत्तम २३, वीतराग २४ सब पुं० हिन्दी-अतीतकाल की चौवीसी के नाम केवलज्ञानिन् १, निर्वाणिन् २, सागर ३, महायशस् ४, विमल ५, सर्वानुभूति ३, श्रीधर ७ दत्ततीर्थकृत् ८, दामोदर ९, सुतेजस् १०, स्वामिन् ११, मुनिमुव्रत १२, सुमति १६ शिवगति १४, अस्ताघ १५, नमीश्वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org