________________
॥ श्री ॥
॥ वीतरागाय नमः॥ जैनाचार्य-जैनधर्मदिवाकर-पूज्य श्रीघासीलालजी
महाराजविरचितः शिवकोषः
-11००।-॥ देववर्गः ॥
- मङ्गलाचरणम् ---- इन्द्रचन्द्रनरेन्द्राणां वन्धं वन्दे जिनेश्वरम् । प्रौव्योत्पादव्ययाधारं शब्दलिङ्गावबुद्धये ॥१॥
श्रीवर्धमानं च शिवस्वरूपं शिवप्रधानं शिवदं प्रणम्य । प्रयत्नतोऽहं व्रति घासीलालः करोमि कोषं च शिवाभिधानम्
परिभाषा रूपभेदात् साहचर्यात् सुप्रसिद्धरपि कचित् । कचिद् विशेषनाम्नैव लिगमत्र निरूपितम् ॥३॥ त्रिविति स्यात् त्रिलिङ्गेषु द्विलिङ्गेषु द्वयोरिति निषिद्धलिङ्गं सर्वत्र शिष्टस्पष्टाबबुद्धये ॥४॥ द्वन्द्वाद्यभावो लिङ्गानां पार्थक्येन प्रतीयते । कचित्कचिद्यथायोगं बोद्धव्यः शुद्धबुद्धिभिः ॥५॥ तु शब्दान्तोऽथ शब्दादिः क्वापि पूर्वप्रनान्वितः । माय एकार्थकाः शब्दा एकत्रैव प्रपश्चिताः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org