________________
द्वितीयकाण्डम्
धान्यादिवर्गः २.
कलशः पिठरः कुण्डं स्थाल्युखात्रिषु न स्त्रियाम् ॥५०॥ शवः पत्रभेदेस्या तथैव वर्द्धमानकः । स्यात्कटोरं कटोरी स्त्री कटोरातु महत्यसौ ॥ ५१ ॥ दुग्धादीनां हियत् पान - भाजनं सा कुँपी स्त्रिाम् । अस्त्रीकंसः पानपात्र, मृजीकं पिष्टपाचनम् ॥५२॥ पात्रमात्रेऽमंत्र पात्र भाण्डा न्यावपनं तथा । भाजनं दर्विम्बी तु स्त्री तैर्दारुमुष्टिः ||५३|| पिधानपात्रे तु प्रोक्ता वुदचैनमुदञ्चनी ।
१३९
Jain Education International
२, स्थाली
नाम - शराव
-
कटोरे
(१) हंडी के चार नाम- पिठर १, कुण्ड ३ उखा (उषा) त्रिलिङ्ग । ( २ ) शराव के दो १ वर्द्धमानक २ पु० नपुं० । (३) कटोरी के दो नामकटोर १ नपुं०, कटोरी २ स्त्री० । ( ४ ) बड़े का एक नाम - कटोरा १ स्त्री० । (५) दुग्धादि पान भाजन का एक नाम - कुपी १ स्त्रो० । (६) ग्लास के दो नाम - कंस १ पु०, पानपात्र २ नपुं० । (७) तवा के दो नाम-ऋजीक १, पिष्टपाचन नपुं० । (८) भाण्डमात्र के पांच नामअमत्र १ पात्र २ भाण्ड ३ आवपन ५ भाजन ५ नपुं० । (९) दव (कालो) के दो नाम-दर्शि (कम्बी) २ स्त्री० । (१०) चाटु (लकड़ी की करछुली) के दो नाम-त १ दारुमुष्टिक २ पु. (११) पिधानपात्र ( ढांकनी ) के दो नाम - उदञ्चन १ नपुं०, उदञ्चनी २ स्त्री० ।
(दव) १ कम्बि
.
For Private & Personal Use Only
www.jainelibrary.org