________________
द्वतीयकाण्डम्
१३८
धान्यादिवर्गः ५
क्लीबे महानेस पाक- स्थानं रसवती स्त्रियाम् ॥ ४६ ॥ पौरोगवोऽधिकार्यस्य सूपकारस्तु पाचकः । भवेत्कान्दैविकोऽनेक भोज्यवस्तु विधायकः ॥४७॥ हसन्यैङ्गारशकटी हसन्त्यङ्गारधानिका | अङ्गीरस्तूलमुकाऽलाते मँणिकाऽलिजरः समौ ॥४८॥ अम्बरीषं पुमान् भ्राष्टः कर्करीतु गलन्तिका । चुल्लिरचुल्ली स्त्रियां क्लीवेऽश्मन्त मुद्धानमित्यपि ४९. स्वेदेनो स्त्री द्वयोः कन्दुः घटः कुटनिपावपि ।
(१) पाक घर के तीन नाम - महानस १ पाकस्थान २ नपुं० रसवती ३ स्त्री० । (२) पाक घर के अधिकारी का एक नाम - पौरोगव १ पुं० । ( ३ ) रसोइया के दो नामसुपकार १, पाचक २ पु० । (४) हलुआइ के एक नामकान्दविक १, पु० । ( ५ ) शगडी के चार नाम - हसनी १, अङ्गारशकटी २ हसन्ती ३, अङ्गारधानिका ४ स्त्री० । (६) जलते अंगारे के तीन नाम - अङ्गार १ पु०, उल्मुक २, अलात ३ नपुं० । (७) वडे मोटे घड़े का दो नाम मणिक १, अलिञ्झर २ पु० । (८) जिस बर्तन में चने आदि भूजें जाय ( भाड़) उस कडाही के दो नाम - अम्बरीष १ नपुं० भ्रष्ट २ पु० । (९) झाडे के दो नाम - कर्करी गलन्तिका २ खी० । (१०) चुल्ली के चार नाम - चुल्ली १. चुल्लि २ स्त्री०, अश्मन्त ३, उद्घान ४ नपुं० । (११) कड़ाही के दो नाम स्वेदनो १ स्त्री०, कन्दु २ पु० स्त्री० । (१२) घट के चार नाम-घट १, कुट २ निप ३ पु० स्त्री०, कलश (कलस ) ४ त्रिलिङ्ग ।
१,
Jain Education International
-
·
For Private & Personal Use Only
www.jainelibrary.org