________________
द्वितीयकाण्डम् १२७ धान्यादिवर्गः ५
द्वयोमसूरमसुरौ तुर्वरीत्वाढकी स्त्रियाम् । कलायो मुण्डचणकः ख कारिस्तु सण्डिकः ॥५॥ कुलत्थिस्तु कुलत्थेः स्यात्तिलस्तैलसमन्वितः । निष्फले तिलपिजः स्यादारण्ये जतिलो मतः ॥६॥ राजीतु राजिका कृष्णे सिद्धार्थः श्वेतसर्षपः । 'क्षुमोमे अतसी कङ्गौ प्रियङ्गुः स्युः स्त्रियामिमाः ॥७॥ चीनकः काक कङ्कुश्च मण्डूकन्तु मलीयसः । मुनिधोन्यं तु नीवारः स्त्रिया मोडी तथौडिका ॥८॥
हिन्दी- (१) मसूर के दो नाम-मसूर १, मसुर २ पु० । (२) अरहर के दो नाम-तुवरी १, ओढको २ स्त्री० । (३) वटला के दो नाम-कलाय १, मुण्डचणक २ पु० । (४) खञ्जकारी के दो नाम-खञ्जकारी१, सण्डिक२ पु० । (५) कुलत्थ (कुरथी) के दो नाम–कुलत्थि १, कुलत्थ २ पु० । (६) तिलका, तेलहीन [निस्सार] तिलका, अरण्य तिलका क्रमशः एक एक नाम-तिल, तिलपिञ्ज, जतिल पु० । (७) राई [रैंची] के दो नाम-राजी १, राजिका २ स्त्री० । (८) सरसों [सरसिया] के दो नाम-सिद्धार्थ १. श्वेतसर्षप२ पु. । (९) अलसी के तीन नाम-क्षुमा१, उमा २, अतसी ३ स्त्री० । (१०) कौनो को गुणी] के दो नामकङ्ग १, प्रियङ्गु २ स्त्री० । (११) चीने के दो नाम-काककङकु १. चीनक २ पु० । (१२) मँडुआ के दो नाम-मण्डुक १ नपुं० मलीयस २ पु० । [१३] जंगली धान्य के चार नाम-मुनिधान्य १ नपुं०, नीवार २ पु०, ओडी ३, ओडिका ४ स्त्री० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org