________________
द्वितीयकाण्डम्
१२८
धान्यादिवर्गः ५
श्यामा श्यामक श्यामाः कोरर्दृषस्तु कोद्रवः । स्यान्मक्कायो महाकायः स्त्रीर्गवेधु र्गवेधुका ॥९॥ शाकैराड् वास्तु वास्तूकं लोणी लोण्यौ तु घोलिका । अम्लं रसाम्ल पत्राम्ले तुल्यौ वाक मारिषौ ॥ १० ॥ कञ्चैट: कञ्चुकीद्वेस्त उपोती स्यादपोदका । रसोनी लशुनोऽरिष्टं कलैम्बी तु कलम्बिका ॥ ११ ॥ नौडीक: पट्टशाकः स्यान्मत्स्यासी हिलमोचिका । हिन्दी [१] सामा के तीन नाम - श्यामाक १, श्यामक२, श्याम ३ पु० । [२] कोदो के दो नाम - कोरदूष १, कोद्रव २ पु० । [३] मक्का [मकइ ] के दो नाम - मक्काय १, महाकाय २ पु० । [४] गरहेडुआ [वनैया गेहुँ] के दो नाम - गवेधु १, गवेधुका २ स्त्री० । [२] बथुआ के तान नाम-शाकराद [शाकराज्] १ पु., वास्तु २, वास्तुक ३ नपुं० | [ ६ ] नोनाया शाक के तीन नामलोणा १, लोणी २, घोलिका ३ स्त्री० । [७] चूका [पथरचूर ] के तीन नाम-- अम्ल १, रसाम्ल २, पत्राम्ल ३ नपुं० । [८] मरुसा के दो नाम - बाक १, मारिष२ पु० । [९] : अरिकञ्चन [ चौलाईअरुमा के पत्ते जैसे पत्ते के दो नाम कञ्चट १ पु०, कञ्चुक २ स्त्री० [१०] पोईके दो नाम-उपोती १, उपोदका २ स्त्री० [११] लहसन के तीन नाम-र ेन १, लशुन २ पु०, अरिष्ट ३ नपुं० । [१२] कलमी [करभी] के दो नाम - कलम्बी १, कलम्बिका २ स्त्री० | [१३] तिक्त शाक के दो नाम - नाडींक १, पट्टशाक २ पु [१४] सरहौं ची के दो नाम - मत्स्याक्षी १ हिलमोचिका २ स्त्री० ।
--
O
9
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org