________________
द्वितीयकाण्डम् ११८ वनस्पतिवर्गः ४
समौ वेतसवानीरौ निचुलो हिज्जलोऽम्बुजे । वाटयालका बलायां स्या-दङ्कोट स्तु निकोचकः ॥१०॥ गाङ्गेरुकी नागबला पुत्रर्कन्दा तु लक्ष्मणा । कृष्णाभावनकासी नलपोटगलौ समौ ॥१०१॥ वंशस्तृणध्वजोवेणु स्त्वचिसारो बृहत्तणः । वंशोऽसौ कीचको यः स्या-द्रन्ध्रस्वानोऽनिलोद्धतेः १०२ स्थूलदण्डः मुरद्रुश्च देवनालो महानले ।
द्वयोर्मुजः शरो वाणो गुन्द्रोरच्छः पटेरकः ॥१०॥ (१) व्रत के दो नाम-वेतस १, वानीर २ पु० । (२) स्थल वेतस के तीन नाम-निचुल १, हिज्जुल २, अम्बुज ३ पु० (३) वलियार (बला) के दो नाम बाटयालका १, बला २ स्त्री० । (४) अकोल (डेरा) के दो नाम-अङ्कोट १, निकोचक २ पु० । (५) बला के दो नाम-गाङ्गेरुकी १, नागबला २ स्त्री० । (६) लक्ष्मणा कन्द के दो नाम-पुत्रकन्दा १, लक्ष्मणा २ स्त्री० । (७) विनौले के दो नाम-कृष्णभा १, वनकासी २ स्त्री० । (८) काश [इक्षुगन्धा] के दो नाम-नल १, पोटगल २ पु० । (९) वांस के पांच नाम-वंश १, तृणध्वज २, वेणु ३, त्वचिसार ४, वृहत्तण ५ पु०। (१०) वांसुरी वाले के दो नामकीचक १, रन्ध्रस्वान २ पु० । (११) मूज के दश नाम-स्थूल, दण्ड १, सुरद्रु २, देवनाल ३, महानल ४ पु०, मुञ्ज ५ स्त्री० पु०, शर ६, बाण ७ गुन्द्र ८, रच्छ ९, पटेरक १० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org