________________
द्वितीयकाण्डम्
वनस्पतिवर्ग:४ पाकारिः काञ्चनालश्च काश्चनो यमलच्छदः । कबूंदारः कोविदारो विष्णुक्रान्ताऽपराजिता ॥१६॥ शोभाञ्जनः शिगुरुग्रो मुखमोदः शुभाजनः । निर्गुण्डीन्द्राणिका सिन्धु-चारकः सिन्दुकस्तथा ।।९७॥ कुटेजः कुटकः शक्रः करेजः कलिमारकः । वल्लीकण्टकरजः स्यात्काकजा तु रक्तिका ॥९८॥ गुजाऽथ श्वेतेगुरुजायां स्याच्चूडालाभिरिण्टिका ।
आत्मगुप्तातु दुःस्पर्शा कपिकच्छूश्च कण्डुरा ॥९९॥ (१) कच नार के छ नाम-पाकारि १, काञ्चनाल२, काञ्चन३, यमलच्छद ४, कबूंदार५, कोविदार६ पु. । (२) विष्णुक्रान्ता पुष्प के दो नाम विष्णुक्रान्ता १, अपराजिता२ स्त्री० । (३) सुहिजन (सरगवा) के पांच नाम-शोभाञ्जन१, शिग्र२, उग्र३, मुखमाद४, शुभाञ्जन५पु० । (४) सिनुआर (स्यौं ठी) के चार नाम-निर्गुण्डी १, इन्द्राणिका २ स्त्री०, सिन्धुवारक ३ सिन्दुक ४ पु० । (५) तुरैया के तीन नाम-कुटज १, कुटक २, शक्र ३ पु० । (६) कांटेवाले करंज के चार नाम-करज १, कलिमारक २, कण्टकरज ३ पु०, वल्ली ४ स्त्री० । (७) काकजंघा (काकमाची) के दो नाम-काकजंघा १, रक्तिका २ स्त्री० । (८) घोचली (गुंजा) का एक नाम-गुञ्जा १ स्त्रो० । (९) श्वेत गुञ्जा के तीन नाम- वेतगुना १, चूडाला२, भिरिण्टिका ३ स्त्री०। (६) (१०) कवाच (खुजलाहट उप्तन्न करने वाला तृण) के चार नामआत्मगुप्ता १, दुःस्पर्शा २, कपिकच्छु ३, कण्डुरा ४ स्त्री० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org