________________
द्वितीयकाण्डम्
वनस्पतिवर्गः ४
काशेकासः पुमान्काशी षीकाकाशाः स्त्रियामिमाः । गुन्द्रेरके समे दर्भों बहिः क्लोबे कुशोऽस्त्रियाम् ॥ १०४ ॥ कण श्यामकं परं स्याद्भूतैीकं तु भूतृणम् । बजा दृढपत्री स्यात्पण्यन्धा कङ्कनी दला ॥ १०५ ॥ सुनाला चणिका दुग्धा शूली तु महिषीप्रिया । अनन्ता दुर्भरा दूर्वा गोलोमी शकुलादनी ॥१०६॥ भूकूष्माण्डी विलाडो च विदारी वाजिवल्लभा । अन्याक्षेीरविदारीस्या दिक्षुगन्धा पयोलता ॥ १०७ ॥
११९
(१) काम के पांच नाम - काशकाश १, पु०, काशी २, इषीका ४, काशा ४, स्त्री ० । (२) काश विशेष के दो नाम - गुन्द्र १, एरक २ नपुं. । (३) कुश के तीन नाम - दर्भ १ पु०, बर्हिष् २ नपुं, कुश ३ स्त्री० । (४) रौहिष (रोहिस) तृण के तीन नाम - कतृण १, श्यामक २ पौर ३ नपुं० । (५) रौहिषविशेष के दो नाम-भूतीक १ भूतृण २ नपुं० । ( ६ ) बल्वज (वगेर) के आठ नाम-बल्वज १, बहुवचन पुं०, दृढपत्री २ पु०, पण्यगन्धा ३, कङ्कुनी ४, दला ५, सुनाला ६, चणिका ७, दुग्धा ८ स्त्री (७) शूली (तृणविशेष) के दो नाम - शूलो १, महिषोप्रिया २ स्त्री० । (८) दूर्वा के तीन नाम - अनन्ता १, दुर्भरा २ दुर्वा ३ स्त्री० । (९) श्वेतदूर्वा के दो नाम - गोलोमी १, शकुलादनी २२ स्त्री० (१०) श्वेतकुष्माण्ड (कुम्हड़ा) के चार नाम - भूकूष्माण्डी १ विलाडी २, विदारी ३, वाजिवल्ला ४ स्त्री० । (११) कृष्णादिवर्णयुक्त भूकूष्माण्डी के तीन नाम - क्षीरविदारी १, इक्षुगन्धा २, पयोलता ३, स्त्री०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org