________________
1
द्वितीयकाण्डम्
१०४
वनस्पतिवर्ग:४
सालोsaकर्णकः सर्जः तत्प्रभेदेतु सर्जकः । जीवेोऽसनवन्धूकपुष्पाविन्द्रद्रुमोऽर्जुनः ||४५ || खदिरो रक्तसारः स्यात् प्लोरेशनौ तु रोहितः । तुल्यौ बबूलबम्बूलो स्यादेरिष्टे तु केमिलः ||४६ || इदस्तापसो वृक्षः पुत्रजीवस्तु गर्भदः । मण्डुकपर्णी मञ्जिष्ठा स्यात्पलाशस्तु किंशुकः ॥४७॥ स्थिiयुः पूरणोमोचा पिच्छिला शाल्मलिर्द्वयोः । तन२ पु० । (८) शीशम के तीन नाम - शिंशपा १, सारिणी २, पीता ३ स्त्री० । (९) कुन्दुरुष्क के दो नाम - गजभक्षा ( गजभक्ष्या) १, सल्लको२ स्त्री० । (१०) साल (शालवृक्ष) के चार नाम - साल १, अश्वकर्णक २, सर्ज ३, सर्जक४ पु० ।
•
हिन्दी - (१) इन्द्रद्रुम के पांच नाम-जीवक १, असन २, बन्धूकपुष्प ३, इन्द्रद्रुम ४, अर्जुन ५, पु० (२) खैर ( कथा ) वृक्ष के दो नाम - खादर १, रक्तसार २ पु० । (३) रोहितक (रोहिड़) के दो नाम - ल्पोहशत्रु १, रोहित २ पु० । ( ४ ) बबूल के तीन नाम - बकूल १, बब्बूल, बबूर ३ पु० । (५) रीठा के दो नामअरिष्ट १ नपुं०, फेनिल २ पु० । ( ६ ) इंगुद ( हिंगोरा ) के दो नाम - इङ्गुद १ पु० स्त्री०, तापसवृक्ष २ पु० । (७) पितोशिया के दो नाम - पुत्रंजीव १, गर्भद २ पु० । (८) नाम - माण्डूकपर्णी १, मजिष्ठा २ स्त्री० 1 ( ९ ) के दो नाम - पलाश १, किंशुक २ पु० । ( सीमल) के पांच नाम - स्थिरायुः (स्थिरायुष )
मंजील के दो
Jain Education International
For Private & Personal Use Only
पलाश ( खाखडा) (१०) शाल्मलि
१, पूरणी २,
www.jainelibrary.org