________________
हितोपकाण्डम् १०५ वनस्पतिवर्गः ४
तापिच्छलश्च तमाल: स्यात् कालस्कन्धस्तमोऽपि च ।४८ धर्वलश्च धवोगौरः कैरीर कचौ समौ । भूतावासस्तु शाखोटो वरुणे सेतु सेतुको ॥४९॥ शैम्यैकाऽल्पा समीरोऽन्यः शिवा सक्तु फलीशमी। शमी शिम्बाफलं यस्या अग्निगर्भा शमीतरुः ॥५०॥ करवीरः शतप्राशो रथस्तिनिशे स्मृतः । शारदः सप्तपर्णःस्याद् विशालत्वगयुक्छदः ॥५१॥
मृगनाभौ मृगमदः कस्तूरी च द्रुमेष्वपि । मोचा ३, पिच्छिल ४ स्त्री०, शाल्मलि ५ स्त्री० पु० । (११) तमाल के चार नाम-तापिच्छ १, तमाल २, कालस्कन्ध ३, तम ४ पु० । (१२) धावड़ा के तीन नाम-धवल १, धव २ गौर ३ पु० । (१३) करील के दो नाम-करीर १, क्रकच २ पु० ।
. हिन्दी-(१) शाखोट के दो नाम-भूतावास १, शाखोट २ पु० । (२) वरण (पटुआसाग) के तीन नाम-वरुण (वरण) १, सेतु २, सेतुक ३ पु० । (३) शमी (खेजड़ी) के तीन नाम शमी १, अल्पा२ स्त्रो०, समीर ३ पु० (४) शमी के तोन नाम शिवा १, सक्तफला २ शमी ३स्त्री० । (५) फली के दो नामशिम्बा १, शमोर, स्त्री० । (६) खेजड़ी विशेष के दो नामअग्निगर्भा १, शमी २ स्त्री० । (७) करवीर के दो नाम-करवीर १, शतप्राश २ पु० । (८) तिनिश के दो नाम-रथद्रु १, तिनिश २ पुं० । (९) सप्तपर्ण (छतवतो) के चार नाम-शारद १, सप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org