SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ हरिषेणाचार्यकृते बृहत्कथाकोशे [१६. ११६. सोमशर्मकथानकम् । पूर्वदेशे वरेन्द्रस्य विषये धनभूषिते । देवकोटपुरं रम्यं बभूव भुवि विश्रुतम् ॥१॥ सोमशर्माऽभवद्विप्रश्चतुर्वेदषडङ्गधीः । तद्भार्या वल्लभा चावीं सोमिल्लाख्या प्रियंवदा ॥२॥ अग्निवाय्वादिको भूती भवेतां नन्दनौ तयोः । अन्योन्यस्नेहसंपन्नौ वेदस्मृतिविशारदौ ॥३॥ ॐ तत्रैव नगरे विप्रो विष्णुदत्तोऽभवद्धनी । विष्णुश्रीरस्य भार्या च कलागुणविशारदा ॥ ४ ॥ अन्यदा धनमादाय विष्णुदत्तस्य सत्वरम् । सोमशर्माऽगमद्देशं वणिज्याय प्रशान्तधीः॥५॥ यावद् वनान्तरं याति तत्सार्थः सुमहानपि । तावद्बहुभिरागत्य दस्युभिः परिलुण्ठितः ॥ ६॥ अत्रान्तरे समायातो भद्रबाहुस्तदन्तिकम् । वैराग्याहितचेतस्कः सोमशर्माऽभवद्यतिः ॥ ७॥ अथासौ विहरन् क्वापि सोमशर्मा मुनिः सुधीः । देवकोटपुरं सारमाजगाम महातपाः ॥ ८॥ " विलोक्य तं मुनि प्राप्तं विष्णुदत्तोऽवदत्तदा । यावद्धनं न मे दत्तं तावन्मा याहि सांप्रतम् ॥९॥ यावच्च विष्णुदत्तेन सोमशा मुनिभृतः । तावन्नगरलोकोऽपि तयोः पार्थं समागतः ॥ १० ॥ अवाचि विष्णुदत्तोऽयं विशिष्टौधैर्महात्मभिः । सोमशर्ममुनिः कस्माद्भवता विधृतो वद ॥ ११ ॥ विष्णुदत्तोऽपि तानाह ममायं धरते धनम् । तद्दत्त्वा निखिलं यातु नान्यथा गमनं मुनेः ॥१२॥ विशिष्टास्तद्वचः श्रुत्वा निगदन्ति मुनीश्वरम् । भवद्भिर्धनमेतस्य किं दातव्यं न वा वद ॥ १३॥ 15 विशिष्टवचनं श्रुत्वा सोमशर्मा जगाविमम् । अहमस्मि व्रती शान्तो न धनं विद्यते मम ॥१४॥ ऋणं दातुं धनं लातुं समर्थोऽस्ति सुतो मम । तस्मात्स एव जानाति नाहं किमपि वेयलम् ॥१५॥" सोमशर्मवचः श्रुत्वा विष्णुदत्तो जगावमुम् । अहं पुत्रं न जानामि त्वं धनं वितराशु मे ॥१६॥ धर्मोऽथवाऽस्ति ते सारस्तं क्रीत्वा देहि मे धनम् । अन्यो न विद्यते साधो चोपायो गमनस्य ते ॥१७॥ विष्णुदत्तवचः श्रुत्वा मुनिं प्रोचुर्विचक्षणाः। धर्म कीत्वा यते देहि धनमस्मै ततो व्रज ॥१८॥ " विशिष्टवाक्यमाकर्ण्य सोमशर्ममुनिस्तदा। "विसय॑ तान् प्रभाते च धनं दास्यामि ते ध्रुवम् ॥१९॥ सोमशर्मवचः श्रुत्वा गृहं जग्मुर्यथायथम् । सोमशर्ममुनिर्यातः श्मशानं भीषणं निशि ॥ २०॥ देवता लोकपालाश्च मद्वाचं शृणुतादरात् । सत्यस्वरूपतां प्राप्तां तथार्तत्वमपि स्फुटम् ॥२१॥ महाव्रतानि पञ्चापि तथा समितयोऽपि च । गुप्तयोऽपि परास्तिस्रस्तपो द्वादशभेदकम् ॥ २२ ॥ गुणाः शीलानि सर्वाणि धर्मो दशविधः परः। एतत्सर्वे प्रगृह्णातु कोऽपि यद्यस्ति कार्यकम् ॥२३॥ 25 मुनिवाक्यं समाकये देवता गगनस्थिता । ज्ञात्वोपसर्गसंबन्धं मुनिवात्सल्यतत्परा ॥२४॥ रत्नानां पञ्चवर्णानां महास्तूपं समुज्वलम् । पातयामास तद्देशे स्वप्रभाभासिताम्बरम् ॥ २५॥" 1 देवकोटजनाः सर्वे कौतुकव्याप्तमानसाः । प्रभाते सोमशर्मान्तं विष्णुदत्तादयो ययुः ॥ २६॥ पञ्चवर्णमहारत्नराशिमध्ये तमुज्वले । विष्णुदत्तादयो दूरान्मुनिं ददृशुरुज्ज्वलम् ॥ २७॥ यथाक्रमोपविष्टेषु विष्णुदत्तादिषु स्फुटम् । सोमशर्मा जगावेतान् विस्मयव्याप्तमानसान् ॥ २८॥ 30 गृहाण रत्नसंघातं मूल्येन परिवर्जितम् । विष्णुदत्त प्रभाजालद्योतिताकाशभूतलम् ॥ २९॥ अत्रान्तरे स्थिता देवी नादपूरितदिङ्मुखा । तदा जनोत्करं सर्वमुवाच प्रीतमानसा ॥३०॥ 1 फज देवकोट्ट. 2 पज चतुर्वेदः. 3 फ देवस्मृति'. 4 प वणिजाये. 5 फ बाहुस्तदन्तिके. 6 फज देवकोट्टपुरं. 7 फ तत्तदा. 8 पज संतो. 9 फ धनं दातुं. 10 पफ युग्मम् , ज युगलम्. 11 ज विसर्ज. 12 पज मद्वाचः. 13 फ प्राप्ता. 14 फ युग्मम् , पज युगलमिदम्. 15 फ गगनस्थिताः. 16 फ तत्पराः. 17 फ युग्मम् , पज युगलम्. 18 फ देवकोट्ट, 19 फ महावर्ण. 20 फ प्रीतिमानसा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy