________________
देशी शब्दकोश
उधेइ-दीमक (निचू ३ पृ १२४) । उदई (राज)। उन्नालिअ-उन्नामित, ऊंचा किया हुआ (पा ५०८) । उपघसर-नाली, मोरी (ओटी पृ ३६५ पा)। उपासना-नापित-कर्म, हजामत-उपासना नाम श्मश्रुकतनादिरूपं नापित
कर्म' (आवमटी प १६६)। उप्पंक-१ कर्दम, पंक । २ ऊंचाई । ३ समूह । ४ अत्यधिक (दे १।१३०) । उप्पर-ऊपर (जीभा १४६२) । उप्पल-संख्या-विशेष-'चतुरशीतिरुत्पलाङ्गा-शतसहस्राणि एकमुत्पलम्'
(जीवटी प ३४५)। उप्पलंग-संख्या-विशेष (भ ५।१८) । उप्पल्लाणित-अश्व से पलाण उतारना-उप्पल्लाणितो आसो। विस्सामितो
राया' (उसुटी प २५१)। उप्पाडक-त्रीन्द्रिय जन्तु-विशेष (अंवि पृ २६७) । उप्पातिका-मत्स्य की एक जाति (अंवि पृ २२८) । उप्पाय-त्रीन्द्रिय जन्तु-विशेष (प्रज्ञा ११५०)। उप्पाहल-उत्कण्ठा (पा ८०३) । उप्पि -ऊपर (अनु ३।६) । उप्पिगलिआ-करोत्संग, हाथ को गोदरूप बनाना (दे १११८) । उप्पिजल-१ मैथुन । २ धूल । ३ अपकीर्ति, अपयश (दे १।१३५) । उप्पिच्छ-१ त्वरित । २ तीव्र श्वास-श्वासयुतं त्वरितं वा'
(अनुद्वाचू पृ ४६) । ३ त्रस्त, भीत (ज्ञाटी प १६८)। ४ आकुल । ५ कुपित-'उप्पिच्छं नाम आकुलम् आहित्यं उप्पिच्छं
च आउलं रोसभरियं च' (जीवटी प १६४) । उप्पित्थ-१ व्याकुल-'उप्पित्थशब्दस्त्रस्तव्याकुलवाची देशीति क्वचित्'
(से ११४०)। २ लयबद्ध श्वास (राजटी पृ १८६)।
३ कुपित । ४ विधुर (दे १११२६) । उप्पियण-बार-बार श्वास लेना (व्यभा ४/४ टी प ५०)। उप्पीड-समूह, राशि (से ४।३७) । उप्पील-१ संघात, समूह-'पसरिओ बहुलो धूमुप्पीलो' (कु पृ १०८;
दे १११२६) । २ विषमोन्नत-प्रदेश (दे १२१२६)। उप्पुय-उत्सुक (प्रटी प ५२) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org