________________
१६ :
अरय–अलं
अरय -निर्मल।
अरए विरए णीरए णिम्मले वितिमिरे विसुद्धे । (स्था ६/७२) अरह-अर्हत् ।
अरहा जिणे केवली तीयपच्चुप्पन्नमणागयवियाणए सव्वण्णू सव्वदरिसी।
(भ २/३८) अरिहं जिणे जाए केवली सव्वण्णू सव्वभावदरिसी'।
(आचूला १५/३६) अरि-शत्रु।
अरी इ वा, वेरिए इ वा, घायए इ वा, वहए इ वा, पडिणीयए इ वा, पच्चामित्ते इ वा।
(जंबू २/२८) अरिट-अरिष्ट (एक प्रकार का मद्य ।
अरिट्ठो आसवो व त्ति मेरको त्ति मधु ति वा। (अंवि पृ ६४) अरिह-योग्य ।
अरिहो भायणं जोग्गो पत्तं ति वा एगठें। (आवचू १ पृ ५०६) अर्थते-जाया जाता है। अद्यते गम्यते अट्यते ।'
(भटी पृ १४३१) अर्पित-अर्पित। अर्पितं गमितं दर्शितम् ।
(उचू पृ १०१) अर्यते-प्राप्त करता है। अर्यते गम्यते साध्यते ।
(विभामहेटी १ पृ ३४१) अर्हत्-पूजित । अर्हन् पूजितो पूजोचितः ।
(उपाटी पृ १३०) अलं-पर्याप्त । अलं पर्याप्तं परिपूर्णम् ।
(ज्ञाटी प ४८) १. देखें-परि० २
३. देखें--परि० ३ २. देखें-परि० २
४. देखें-परि०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org