________________
अलस-अवड्ड : १७
अलस-अलसिया (प्राणी विशेष) । अलसो त्ति वा गडूलो त्ति वा सुसुणागो त्ति वा एगट्ठ।
(निपीचू पृ ६६) अलस-मंथर।
अलसमभारो भीरू अतिकिमणो मंथरो त्ति वा सद्दो । मज्झत्थो त्ति पमत्तो त्ति पंगुलो दिग्धपस्सि त्ति ॥
(अंवि पृ २४१) अलिय--असत्य ।
तस्य य नामामि गोण्णाणि होति तीसं, तं जहा-अलियं, सढं, अणज्जं, मायामोसो, असंतकं, कूडकवडमवत्थु, निरत्थयमवत्थगं, विद्देसगरहणिज्जं, अणुज्जगं, कक्कणा, वंचणा, मिच्छापच्छाकडं, साती, ओच्छन्नं, उक्कूलं, अट्ट, अब्भक्खाणं, किब्बिसं, वलयं, गहणं, मम्मणं, नूमं, नियती, अप्पच्चओ, असमओ, असच्चसंधत्तणं,
विवक्खो, अवहीयं, उवहि-असुद्ध, अवलोवो त्ति । (प्र २/२) अलोह-लोभमुक्त। अलोहा निल्लोहा खीणलोहा ।
(औप १६८) अल्पश्रुत-अल्पज्ञानी। - अल्पश्रुतो अबहुश्रुतोऽगीतार्थः ।
(व्यभा ६ टी प ७) अवकड्डित-पराजित।
अवकड्डिते पराहूते पराजित परम्मुहे । (अंवि प १०८) अवगाढ-उत्पन्न।
अवगाढ आरूढ प्रपन्न इति चैकोऽर्थः । (उशाटी प २४७) अवड्ड-आधा
अवडढं ति वा अदं ति वा एगट्ठा। । (दशजिचू पृ २२)
१. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org